________________
शपदे
श्रीउपदे- आगमण रायदंसणमाणीयं किंति गोवरो देव ! उस्सुकं तुह भंडं पसाय हसणं पवेसणया॥५६७॥१८॥8 अणुव्रतपाहैं अग्गीजालण रयणा विक्कय परिभोग लोगपूजत्तं । तहणिच्छयओ पत्तं एएणं भवसत्तेणं ॥५६८॥१९॥| लनोदाहर
णभावना॥२७०॥ पट्टगसरिसी आणा एमाइ इहंपि जोइयत्वं तु । णीसेसं णियबुद्धीए जाणएणं जहाविसयं ॥५६९ ॥२०॥
P एरिसयाणं धम्मो दायवो परहिउज्जएणेह । अप्पंभरित्तमिहरा तमणुचियं ईसराणंव ॥ ५७० ॥ २१ ॥
णीया वइणिसमीवं पडिस्सयं साहिऊण वुत्तंतं । तत्थवि पवित्तिणीए जहाविहिं चेव दित्ति ॥५७१॥२२॥ 5 दाणाइभेयभिण्णो कहिओ धम्मो चउविहो तीए।कम्मोवसमेण तहासोमाण परिणओचेव॥५७२॥२३ । विहिणाणुवयगहणं पालणमप्पत्तियं गुरुजणस्स छड्डेह इमं धम्मं गुरुमूले तेसिं तहिंणयणं ॥५७३॥२४॥5
कुसलाए चिंतियमिणं संमुहवयणं गुरूण न हु जुत्तं । तत्थवि पवित्तिणीदसणेणमेयाणावि य बोही ५७४ हैगच्छंतेहि य दिलु वणियगिहे वइससं महाघोरं । हिंसाअणिवित्तीए वियंभियं कुलविणासकरं॥५७५॥२६॥
दुस्सीलगारि भियगे लग्गासुयघायणंति संगारो। पेसण सुएण तग्घायणं तओ केवलागमण॥५७६॥२७ । तीएवि तस्स वहणं सिलाए वहुयाए तीए असिएणं। धूयाए णिवेओ हा किं एयंति बोलोय ॥५७७॥२८॥
६
॥२७॥