________________
आगच्छंतो य तओ हसिजमाणो कहिँचि संपत्तो। णियपुरवाहि मुक्को आरामे तह पविहो उ ॥५५७॥ भणिओ तीए कहिं सो मुक्को बाहिम्मि हंत भवोसि।मयगो सो थेवफलं णय लाभो तह उ एयस्स ॥५५॥
झंटणतुल्लो धम्मो सुद्धो एयम्मि जोइयवमिणं । सर्व णियबुद्धीए असुहसुहफलत्तमाईहिं ॥५५९॥१०॥ Bणेरिसयाणं एसो दायवो तेसिमेव उ हियट्ठा । गाढगिलाणाईणं हाइजुओ व आहारो॥५६०॥११॥
सोमाह णेरिसच्चिय सवे पाणी हवंति णियमेण ।बुद्धिजुयावि हु अण्णे गोवखणिएण दिटुंतो॥५६१॥१२॥ हूँ बीसउरीए पयडो दत्तो णइत्तगो अह कहचि । कालेणं दारिदं अप्पाहियसरणमन्भिजे ॥५६२॥१३॥ तंबगकरंडिपट्टग गोयमदीबम्मि कज्जबुज्झणया।रयणतणचारिगोदंसणं तओ गोबरे रयणा ॥५६॥१४॥ णाऊणमिणं पच्छा नगरीए एवमाह सवत्थ ।बुद्धस्थिणस्थि विहवो गहोवि रण्णा सुयं एयं॥५६४॥१५॥
सदाविऊण भणिओगेण्हह विहवत्ति लक्खगहणंतु। तद्दीवण्णूणिज्जामग वहणभरणं कयवरस्स॥५६५॥ । एवं च हसइ लोगो गमणं तह कज्जवुज्झणंचेव। गावीदेसण गोमयभरणं वहणाण अञ्चत्थं ॥ ५६६ ॥१७॥
CASEARSHEELAMAU
१. ग. पपो उ.