________________
क
"सम्मट्ठिी जीयो उवाष्ठं पश्यणं तु सदइ । सहहइ असन्भावं अजाणमाणो गुरुनिओगा ॥१॥” इति बुद्धिमत्त्वे । सति जतपरिणामफलमविकलमुपलभन्त एवेति ॥ ५४६॥ । अत्रैव हेतुमाह;
चरणा दुग्गतिदुक्खं न जाउजं तेण मग्गगामी सो।अंधोवसायरहिओ निरुवदवमग्गगामित्ति॥५४७॥ | चरणाचारित्राद्देशतः सर्वतो वा परिपालिताद् दुर्गतिदुःखं नारकतिर्यक्कुमानुपकुदेवत्वपर्यायलक्षणमशर्म नैव जातु कदाचिजीवानां सम्पद्यते यद्यस्मात् , तेन कारणेन मार्गगामी निर्वाणपधानुकूलप्रवृत्तिः स व्रतपरिणामवान् जीवः । दृष्टान्तमाह-अन्धवच्चक्षुर्व्यापारविकलपुरुष इव । असातरहितोऽसद्वेद्यकर्मोदयविमुक्तो निरुपद्रवमार्गगामी मलिम्लुचादि-14 कृतविप्लवविहीनपाटलिपुत्रादिप्रवरपुरपथप्रवृत्तिमान् भवतीति । यथा असातरहितोऽन्धो निरुपद्रवमार्गगामी सम्पद्यते,
तथा चारित्री व्यावृत्त विपर्यासतया दुर्गतिपातलक्षणोपद्रवविकलो निर्वृतिपथप्रवृत्तिमान् स्यादिति ॥ ५४७॥ एं। अमुमेवार्थमधिकृत्य ज्ञातानि प्रस्तावयन्नाह:है। सुवंति य गुणठाणगजुत्ताणं एयवइयरम्मि तहा। दाणातिसु गंभीरा आहरणा हंत समयम्मि॥५४८॥ 2 श्रूयन्ते चाकर्ण्यन्ते एच गुणस्थानकयुक्तानां परिणतगुणविशेषाणां जीवानामेतद्व्यतिकरे व्रतप्रस्तावे, तथेति समुच्चये, ६'दाणाइसु' त्ति व्रतानां दाने आदिशब्दाददाने च, गंभीराणि कुशाग्रीयमतिगम्यानि आहरणानि दृष्टान्ताः, हन्तेति
कोमलामत्रणे, समये सिद्धान्ते निरूपितानि ॥ ५४८॥
-
लन