________________
(का श्रीउपदे
शपदे ॥२४॥
15
वतरदेवी य देवदत्ता य तह पंडिया य धाई एवं सो विहियकल्लाणो ॥१५८॥ केवलिविहारमाराहिऊण निस्सेसखी"कम्म सा। सिवमयलमरुयमभयं पत्तो सिवनामगं ठाणं ॥ १५९ ॥ इय परिणयवयसारा भवा कल्लाणकारणं होति ।। दढमप्पणो परेसिं च जायहारुजलजसोहा ॥ १६०॥ इति ॥
अथ पञ्चमोदाहरणहारुजलजसोहा ॥ १६० ॥ इति ॥
११ पारणयवयसारा भवा कल्लाणकारणं होति ।
नन्ददिकोदाहरणम्
होणासेकेणंददुगं एगोसद्धोऽवरो उ मिच्छत्तो।राय तलागणिहाणगसोवण्णकुसाण पासणया ॥५३१॥१
तह कि लोहमयगा अजत्त कम्मकर गहण विकणणं।सड्डपरिणाणग्गह इच्छापरिमाणभंगभया ५३२ 5 इयरगह पइदिणमिहं आणिज्जेह गहणमहिगेणं।बह गमण निमंतणाओ तह पुत्तनिरूवणा गमण ५२२।।
आगम अहिंगादाणं वावडमग्गणयरोस खिवणम्मिामलगम सवण्णदंसणखरदंडिय पुच्छ सेसेसु५३४ द साहणगदिट्ठपुवा अण्णेणेगेण दिवगहणं च । पुच्छा सावगपया दंडो इयरस्स अइरोदो ॥
नासिक्ये नगरे नन्दद्विकं द्वौ नन्दनामानौ वणिजौ समभूताम् । तया दिश्रावकजनयोग्यसमाचारो भगवदहद्वचनमेव सर्वसमीहितसिद्धिहत्तर निवारितविषयलोभविषवेगः प्रशमसुखखानिमध्यमग्नः काल
दूनामानों वणिजौ समभूताम । तयोश्चकः श्राद्धो जिनवचनश्रद्धालु: गृहीताणुव्रता
सवसमीहितसिद्धिहेतुतया नित्यं मन्यमानः सन्तोषपीयूषपानप्रभावानमध्यमग्नः कालमतिवाहयांचकार । अपरस्तु द्वितीयः पुनः 'मिच्छत्तो' इति ।
८
॥२१४॥