________________
श्रीउपदेशपदे ॥ २६२ ॥
लहुं स उत्तरउ ॥ १०७ ॥ इय चिंतिय पवयणदेवयाए विहिओ थिरो 'तणुस्सग्गो । वज्झट्ठाणोवगओ पडिवन्नो पवयणसूरी ॥ १०८ ॥ सो पुण नियकम्मफलं परिभावइ न उण कस्सई दोसो । जमलीयदोसदाणं भवंतरे इयफलं होइ ॥ १०९ ॥ आरोविओ जया सो सूलाओ तक्खणेण सा जाया । सिंहासणं मणिखंडमंडियं फुरियतेयभरं ॥ ११० ॥ तत्तो असिष्पहारो खित्तो खंधम्मि सोवि संजाओ । अइबहलपरिमला मालईए माला गले तस्स ॥ १११ ॥ जा पुण साहोचणहेक रज्जू गलम्मि से दिन्ना । सा थूलामलमुत्ताहलपरिकलिओ लहु हुओ हारो ॥ ११२ ॥ जं जं कुणंति वझभूमिपुरिसा नराहिवनिउत्ता । तस्साणुकूलभावं तं तं पडिवज्जए सबं ॥ ११३ ॥ तो ते अदिट्ठपुवं अस्सुयपुत्रं च वइयरं सर्वं । भीया कहंति रन्नो देव ! न जोग्गो इमाए इमो ॥ ११४ ॥ हीलाए धुवं पुरिसंतरं तु एसो अउचयं किंचि । रो गम्मि एम्म सबपलओ फुडं होही ॥ ११५ ॥ णूणमसज्जण चरियाइ मज्झ देवीइ अलियगो एस । आरोविओ कलंको ताखमणिज्जत्ति चिंतित्ता ॥ ११६ ॥ चउरंगवलसमेओ णागरगजणाणुगम्ममाणपहो । दहिवाहणो तयं तम्मि अपणा वियपणयसिरो ॥ ११७ ॥ पत्तो नियम्मि जयकुंजरम्मि आरोविडं नयरमज्झे । जा आणिज्जइ एसा ता उच्छलिया जणसलाहा ॥ ११८ ॥ निम्महियखीरसायरफेणुज्जलसीलसालिचरियस्स । कत्तो एसो सुविणंतरेवि तुह लग्गइ कलंको ? ॥ ११९ ॥ अज्जवि सीलस्स फलं दीसइ एयारिसम्मि वसणम्मि । सबंगनिबुड्डावि हु जमुत्तरंती महासत्ता ॥ १२० ॥ उज्जालियं नियकुलं कित्ती देतंतरेसु संठविया । उग्घाडिओ य सज्जणमग्गो एवं तए अज्ज ॥ १२१ ॥ एमाइयाई सजणणेण वयणाई वुच्चमाणाई । निसुणतो संपत्तो कुसुमेहिं विकिज्जमाणसिरो ॥ १२२ ॥ रायभवणम्मि पत्तो
श्री सुदर्शन श्रेष्ठिनिदर्शनम् -
॥ २६२ ॥