________________
25
स्वप्न-निदर्शनम् ।
श्रीउपदे- स्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः। कः कालस्य न गोचरान्तरगतः कोऽर्थी शपदे ८ गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥१॥"
विड व सलिलभिन्नो निग्गच्छइ जाव ताव अयलेण। अयलग्गकरण सिरे गिव्हिय केसेसु सो भणिओ॥३७॥ किं ते करेमि इण्हि, जं रुच्चइ तं करेसु, सो भणइ । नियदुच्चरियवसाओ जमहं तुह गोयरे जाओ॥ ३८॥ वयणपउत्तिं सो तस्स सोउमक्खित्तमाणसो भणइ । ही देवपरिणईए सुयणावि जमावई इंति ॥ ३९ ॥ नासियनीसेसतमो जगचूडामणिपयं पवन्नो य । पावइ रवीवि वसणं गहकल्लोला हि कालवसा ॥ ४०॥ मज्झ करेज कयाइवि साहेजं भद! वसणपडियस्स । सकारिऊण मुक्को अयलेणं मूलदेवो त्ति ॥४१॥ अपत्तपुव्वनिग्गहकलंकलज्जाविलक्खभावेण । विनायडपुरसंमुहमारद्धो एस अह गंतुं ॥४२॥ संबलमत्तेणवि वजिओ य पत्तो महाडवीइ मुहे । वायासहायगं किंचि जाव अव
लोयए पहियं ॥४३॥ लोभभुयंगमडक्को ढक्को जाईए सद्धडो नाम । भग्गो मग्गपयट्टो ससंबलो तेण तो दिट्ठो॥४४॥ ६ एयरस संवलवलेण जामि इण्हि न वंचणं काही । मज्झ इमो ते चलिया परोप्परं विहियसंभासा ॥ ४५ ॥ पत्तो दिणप
हरतिगे निग्गामपहाइ तीइ अडवीए । कत्थ वि सजलपदेसे विस्सामं काउमारद्धा ॥ ४६॥ नीहारिऊण वइयाइ सतुया तेण पत्तपुडियाए । आलोडिय सलिलेणं भुत्ता एगागिणा चेव ॥४७॥ वायामेत्तेणं पि य इयरो न निमंतिओ समीवेवि । बट्टतो निठुरमाणसेण ही किविणचरियाई ॥४८॥ विस्सरियमिणं नूणं एयस्स णिमंतणं न तेण कयं । कल्ले दाहिइ इय चिंतिऊण तेणेव सह चलिओ॥४९॥ एवं वीएवि दिणे न तेण संभासिओ मणागपि । तो पत्ते तइ
585555
॥२५॥