________________
शपदे
श्रीउपदे- 'हैं। रति, असद्भूतमपि तत्त्वतयेति । अत एव यदृच्छोपलम्भाद् भणितमिदं मिथ्यात्वं भावग्रहरूपं पारमार्थिकग्रहस्वभावम् , ५
ज्ञानइतरग्रहेभ्यः पिशाचादिरूपेभ्योऽस्य महानर्थप्रसाधकत्वात् ॥ ४४७॥
फलादि. ई णाणस्स फलं विरती पावे पुन्नम्मि तह पवित्तीओ।जोगत्तादिअणुगया भावेण ण साअओऽण्णाणं४४८१ ॥२४०॥
ज्ञानस्य वस्तुवोधस्य फलं कार्य विरतिरुपरमः। वेत्याह-पापे प्राणातिपातादिरूपे कुकृत्ये, पुण्ये पवित्रे स्वाध्यायध्यान-2 तपश्चरणादौ कृत्यविशेषे, तथेति समुच्चये, प्रवृत्तिस्तु प्रवर्तनमेव या सम्पद्यते सापि ज्ञानफलम् । कीदृशीत्याह-योग्यत्वाद्य
नुगता योग्यत्वेन योग्यतारूपेण, आदिशब्दाद् द्रव्यक्षेत्रकालभावत्वानुकूल्येन चानुगता सम्बद्धा । ततो भावेन भावार्थ8 रूपेण न नैव सा मिथ्यादृष्टेः पापे विरतिः, पुण्ये च प्रवृत्तिर्योग्यताद्यनुगता सम्पद्यते यतः कारणात्, अतो ज्ञानमप्यज्ञानं तस्याशुद्धालावुपात्रनिक्षिप्तदुग्धशर्करादिमधुरद्रव्याणामिव ज्ञानस्यापि तत्र मिथ्यात्वोदयाद् विपरीतभावापन्नत्वात्॥४४८॥
उपसंहरन्नाह;5 एवमतिणिउणबुद्धीए भाविउं अप्पणो हियट्ठाए । सम्मं पयट्टियत्वं आणाजोगेण सवत्थ ॥ ४४९ ॥ -18 एतत् पूर्वोक्तमतिनिपुणबुद्ध्या भावयित्वा परिणमय्यात्मनः स्वस्य हितार्थ कल्याणनिमित्तं सम्यग् यथावत् प्रवर्तितव्यमाज्ञायोगेन सर्वत्र धर्मार्थादिकार्ये ॥ ४४९ ॥
॥२४॥ ततश्च;
FORSICARIASISAGE*