________________
निडीवणाइकरणं असकहा अणुचियासणादी य। आयतणम्मि अभोगो एत्थं देवा उयाहरणं ॥ ४१० ॥ ८ ॥ | देवहरयम्मि देवा विसयविसविमोहियावि न कयाइ । अच्छरसाहिंपि समं हासक्खेडाइवि करेंति ॥ ४११॥९ | इय सो महाणुभावो सवत्थवि अविहिभावचागेण । चरियं विसुद्धधम्मं अक्खलियाराहगो जाओ ४१२॥१०
इद संकाशो नाम श्रावकः स्वभावादेव भववैराग्यवान् यथोदितश्रावकसमाचारसारव्यवहारः 'गंधिलावइ'त्ति गन्धिलावत्यां पुरि समस्ति स्म । स च शक्रावतारे चैत्ये प्रशस्तचित्तः संश्चिन्तां चकार । अन्यदा च कथमपि गृहव्याक्षेपादिकारणैश्चैत्यद्रव्योपयोगी देवद्रव्योपजीवकः प्रमादतोऽज्ञानसंशय विपर्यासादिरूपात् संजातः सन्ननालोचिताप्रतिक्रान्तो मरणमाप ततः संसारे ॥ ४०३ ॥ १ ॥
तृष्णाक्षुधाभिभूतः सन् संख्यातानि हिण्डित्वा भवग्रहणानि । तेषु च घातनेन शस्त्रादिभिः, वाहनेन पृष्ठकण्ठभारारोपणपूर्वक देशान्तरसंचारणस्त्ररूपेण; चूर्णनेन च या वेदनास्ताः प्राप्य बहुशोऽनेकशः ॥ ४०४ ॥ २ ॥
तथा 'दारिद्दकुलुप्पत्ति' इति दरिद्रकुलोत्पत्ति यावज्जन्म दरिद्रभावं च तत्र प्राप्य, बहुशो बहुजनधिक्कारं यतः | कुतोऽपि निमित्ताद् अनिमित्ताञ्च बहोर्जनाद् धिक्कारमवर्णवादं तथेति समुच्चये, मनुष्येष्वपि समुत्पन्नः, गर्हणीयम - न्यदपि पुत्रकलत्रादिकं निन्द्यमेव प्राप्य ॥ ४०५ ॥ ३ ॥
पश्चात्तगरायां पुरिइभ्यसुतः सञ्जातः । कस्यां सत्यामित्याह - तत्कर्मशेषतायां तु तस्य चैत्यद्रव्योपयोगकालोपार्जितस्य