________________
श्रीउपदेशपदे
॥ २२८ ॥
परिपालनमभिग्रहस्याराधना पर्यन्ते । 'सुकाइ' इति शुक्रादिषु देवलोकेषु यथाक्रमेण परिपाठ्याधिकाधिक संयमशुद्धिवशादुपपातोऽभूत् । पर्यन्तभवे सर्वार्थागमप्रव्रज्या सेवना चैव विज्ञेया- सर्वार्थाद् विमानात् सर्वविमानमालामौलिमाणिक्यकल्पाद् इहागमनम् । तत्र च प्रत्रज्या । तस्यामपि च समुपलब्ध केवला लोकस्यास्य सिद्धिगमनमभूदिति । व्याख्यातं साधुद्वेषी क्षुल्लक इति ॥ ४०२ ॥ ८ ॥
अथ चैत्यद्रव्योपयोगी संकाश इति व्याख्यायते । तत्र
| संकासु गंधिलावइ सक्कवयारम्मि चेतिए कहवि । चेतियदबुवओगी पमायओ मरण संसारो ॥ ४०३ ॥ १ ॥ ताहाभिभूओ संखेजे हिंडिऊण भवगहणे। घायण-वहण चुन्नग - वियणाओ पाविउं बहुसो ४०४ ॥ २ ॥ | दारिद्दकुलुप्पत्तिं दरिद्दभावं च पाविडं बहुसो । बहुजणधिकारं तह मणुएसुवि गरहणिजं तु ॥ ४०५ ॥ ३ ॥ तगराए इन्भसुओ जाओ तक्कम्मसेसयाए उ । दारिद्दमसंपत्ती पुणो पुणो चित्तनिवेओ ॥ ४०६ ॥ ४॥ केवलिजोगे पुच्छा कहणे बोही तहेव संवेगो । किं एत्थमुचियमिहि चेइयदव्वस्स बुड्डित्ति ॥ ४०७ ॥ ५ ॥ गासच्छाद्णमेत्तं मोतुं जं किंचि मज्झ तं सवं । चेतियदव्वं णेयं अभिग्गहो जावजीवंति ॥ ४०८ ॥ ६ ॥ | सुहभाव पवित्तीओ संपत्तीभिग्गहम्मि निञ्चलया । चेतीहरकारावण तत्थ सया भोगपरिसुद्धी ॥ ४०९ ॥ ७ ॥ ॥
संकाश
श्रावक - ष्टान्तः
॥ २२८ ॥