________________
नणु सुद्धाणाजोगो आसि च्चिय पत्तदसणाईणं । तेसिमसुहाणुवंधो णावगओ कहणु एत्तो उ॥ ३८७ ॥ 15 नन्विति परपक्षाक्षमायां, शुद्धाज्ञायोगो निरवकरपारगतवचनाराधनारूप आसीदेव वृत्त एव । केपामित्याह-प्राप्त
दर्शनादीनामुपलव्धसम्यग्दर्शनादीनामिदानी तत्प्रतिपातवतामपि । ततः किमित्याह-तेपां प्राप्तदर्शनानामशुभानुवन्धो नापगतो न त्रुटितः, कथं नुः परिप्रश्ने, इतस्तु शुद्धाज्ञायोगादपि अशुभानुवन्धव्यवच्छेदकत्वेन भवद्भिः परिकल्पिहातादिति? ॥ ३८७ ॥ 21 एवं च सतिसिण्यापगमणिमित्तं कहं व एसो उहंत केसिंचि। एयं मिहोविरुद्धं पडिहासइ जुज्जए कह णु ? ॥३८८॥
2 एतदपगमननिमित्तमशुभानुवन्धव्यवच्छेदकारणं, कथं वेत्यथवा, एप त्वेप एव शुद्धाज्ञायोगः, हन्तेति कोमलाम13/त्रणे, केपांचिजीवानाम् । तत एतच्छुद्धाज्ञायोगादशुभानुवन्धव्यवच्छेदभणनं मिथः परस्पर विरुद्धं प्रतिभासते । न दहि ये यत्कार्यकारिणो भावास्ते तदकारिणोऽपि भवन्ति, वृक्ष इव च्छायायाः। अन्यथा कार्यकारणव्यवस्थाविलोपप्र
सहः । ततो युज्यते घटते कथं केन प्रकारेण भवदुक्तं, नुरिति वितर्कयामि ? ॥ ३८८ ॥ 31 अत्र समाधिमाह;ह भण्णइ जहोसहं खलु जत्तेण सया विहाणओ जुत्तं । तह वोच्छिंदइ वाहिण अण्णहा एवमेसोवि॥३८९॥
555755555555