________________
श्रीउपदे- 2 अण्णोण्णभित्तिजवणिगकिरिया छम्मासओ उ एगेण। णिम्मवणं अन्नेणंभूमीकम्मं सुपरिसुद्धं ॥३६३॥२ 3 भूमिशुद्धिशपदे • रायापुच्छण मेगो णिम्मवियं बीय भूमिकरणम्मि।आइसुगणिवदंसण चित्ते तोसो उचियपूजा ॥३६॥३ ।
चित्रकरो
दाहरण जवणीविक्खेवेणं तस्संकमरम्म रायपासणया। किं वेयारसिण हु देव! संकमो जवणिगाणो उ॥३६५॥४ ॥२१८॥
3 रण्णो विम्हयतोसो पुच्छाएवं तु चित्तविहि सम्माभावणवण्णगसुद्धीथिर वूहि विवज्जओइहरा॥३६६॥५
साएयं नाम पुरं विसायमायामयाइमुक्कजणं । राया तत्थ महाबलनामा चउरंगवलकलिओ ॥१॥ मंथिज्जमाणजलनिहि+ सलिलसमुप्पन्नफेणफाराए । कित्तीए धवलियजओ कयपणयजणामलफलाए ॥२॥ संसिद्धरजकज्जो सहागओ अन्नया 2
भणइ दूर्य । जं अन्नेसि निवईणमस्थि तं मज्झ किं नत्थि ॥३॥ (दूतः-)सबाणि रज्जचिंधाणि देव ! तव संति किंचिदधिकाणि । परमथिन चित्तसभा जहन्नराईण तह तुम्भं ॥४॥ विमलपहाकरनामा चित्तकरा सेणिणायगा दोन्नि । द सद्दाविया निवइणा गरुयममरिसं वहंतेण ॥ ५॥ भणिया एयसभाए जह चित्तं लहु पसिज्झए कुणह । तह तुन्भे सघा
यरसारा जणचित्तचोरंति ॥ ६॥ एवंति मन्निए गरुयरायसम्माणभायणीभूया । तत्कालोवढियसयलचित्तपाउग्गसुइदबा 8/॥७॥ विहिया दुहा सभा सा मज्झम्मि य जवणिया घणा ठविया । मा कोइ अइसयं पेच्छिऊण कस्सावि चोरेजा ६ ॥८॥ आढत्ता चित्तेउं सपरियणा तं सहं कयपइन्ना। विमलेण छट्टमासे विचित्तचित्ता इमा विहिया ॥९॥ तो रन्ना
॥२१८॥ कोउगपरिगएण जुगवं दुवेवि परिपुट्ठा । हहो! तुम्भं चित्तं केत्तियमेत्तं विणिप्फन्नं ? ॥१०॥ विन्नत्तो विमलेणं जह
SHORROSIOSOSHASHASHASHI