________________
श्रीमद् देवेन्द्रसूरिसन्धं श्री वैराग्यकुलकम् ।
जम्मजरामरणजले नाणाविहिवा हिजलयराइने । भवसायरे असारे दुलहो खलु माणुसो जम्मो ॥ १॥ तमिव आयरियखित्तं जाइ कुलरूवसंपयाजय । चिंतामणिसारित्थो दुलहो धम्मो य जिणभणिओ ॥ २ ॥ कोडिसएहिं परिहिंडिऊण सुविसुद्धपुन्नजोएण । इत्तियमित्ता संपइ सामग्गी पाविया जीव ! ॥ ३॥ रूवमसासयमेयं विज्जुलयाचंचलं जए जीयं । संझाणुरागसरिसं खणरमणीयं च तारुन्नम् ॥ ४ ॥ गयकन चंचलाओ लच्छीओ तियसचाउसारिच्छं-विसयसुहं जीवाणं वुझसु रे जीव ! मा मुज्झ ॥ ५ ॥ किंपा फलसमाणा विसयहालाहलोवमा पावा । मुहमुहरत्तणसारा परिणामे दारुणसहावा ॥ ६ ॥ भुता दिवभोगा सुरे असुरेसु तहय मणुएसु । न य जीव ! तुझ तित्ती जलणस्सव कट्ठनियरेहिं ॥ ७ ॥ जह संझाएसउणाण संगमो जह पहे य पहियाणं । सयणाणं संजोगो तहेव खणभंगुरो जीव ! ॥ ८ ॥ पियमाइ भाइभइणी भज्जापुत्तत्तणेवि सबेवि । सत्ता अणंतवारं जाया सबेसिं जीवाणं ॥ ९ ॥ ता तेसिं पडिबंधं उवरिं मा तं करेसु रे जीव ! । पडिबंधं कुणमाणो इहयं चिय दुरिकओ भमिसि ॥ १० ॥ जाया तरुणी आभरणवजिया पाढिओ न मे तणओ । धूया नो परिणीया भइणी नो भत्तुणो गमिया ॥ ११ ॥
विव संप व य रिणं बहुबओ गेहे । एवं चिंतासंतावदुमिओ दुःखमणुहवसि ॥ १२ ॥