________________
विषय
गाया
१९०-९१ आशायाह्यत्वादुपशमोप्यनुपशमो
मिथ्यादृशाम्
१९२ एतदर्थे मण्डुकचूर्णभावना
11
सर्वज्ञाक्षासम्पर्कानुष्ठानयोगतः शक्ष
पृष्ठ
पत्र.
लवासतः
१९५-९६ गुर्वाज्ञानुनतः सकलगुणावाप्तिश्चन्द्रगुप्तोदाहरणम्
२ १५१
२ १५२
यतान्यत्राभावत्वम्
१९३ अविज्ञातशास्त्राणामपि गुर्वायत्ततया
लाभाप्तौ मासतुपनिदर्शनम् [२१] २१५२ १९४ संसारनिवृत्तिकारणं धर्मस्तदवाप्तिर्गुरुकु
२ १५२
२ १५३
१ १५४ १९७-९८ विपर्यये मिथ्याभावत्वमसत्प्रवृत्तित्वादि १ १५४ १९९-२०० मार्गानुसारित्व - श्रद्धानत्व - प्रज्ञापनीय
गाथा
"3
विषय
त्व - क्रियापरत्व-गुणरागित्व-शक्यारम्भयुक्तत्वादिमुनिलक्षणानि
२०१ ( यथा ) शक्तिमनतिक्रम्योचितप्रवृत्ति:
1
शुभावहा २०२-११ अत्र - आर्यमहागिरि - आर्यसुहस्तिस्वामिनिदर्शनम् [प्रा० १७६]
एषणासप्तकस्वरूपम्
२१२ गजाप्रपदतीर्थस्वरूप प्रस्तावे - तीर्थ - शब्द व्युत्पत्तिः ( अतीव समीचीना ) २१३-२२० श्रीअवन्तीसुकुमा लचरितगर्भ श्रीआर्य सुहस्तिस्वामिनश्शेपवक्तव्यम् [प्रा० ५२]
२२१-२२ उचितप्रवृत्यर्थमुपदेशः फलादि च
ע
पृष्ठ
पथ.
२ १५५
१ १५६
२ १५६
१ १६३
२ १६४
१ २६५
१ १६७