________________
पृष्ठ
पत्र.5
विषयानुक्रमः
गाथा
श्रीउपदेशपदे
१३०
॥१३॥
१३१
**
विषय
__ पृष्ठ पत्र । १२३ , तृतीयचतुर्थयो:-कोलिकदकरयोः
२ ९२ १२४ , पञ्चमषष्ठके च-मौक्तिकप्रोत
घृतप्रक्षेपकयोः २ ९२ १२५ , सप्तमाष्टके-प्वक-तन्तुवाययोः १ ९३ १२६ , वर्धक्याम्-रथकारज्ञानस्वरूपम् १ ९३
, , पूतिके-कान्दविकज्ञानम् १ " १२७ , कुम्भकार-चित्रकारयोः-मृत
पिण्डचित्रादिज्ञानम् २ " पारिणामिक्याम्१२८ , अभये-श्रीअभयकुमारस्य
[१२२] १२९ , श्रेष्ठिनि-काष्ठकश्रेष्ठिनः[३५] १ ९८
१३२ १३३
विपय , कुमारे-"सुटु गाइयं” इत्यादि
वाक्यश्रवणतः प्रतिबुद्ध
क्षुल्लककुमारादीनाम् [४०] १ ९९ , देवी०-अर्णिकापुत्रामिधाचार्यो
पासिकापुष्पचूलायाः[३४] २ १०० , उदितोदये-उदितोदयराज्ञः १ १०१ , साधौ-श्रीश्रेणिकराजसुतनन्दि षेणस्य
२१०२ , धनदत्ते-सुंसुमारागि-चिला
तीपुत्रस्य [१५] २ १०३ , श्रावके-खसख्युपपन्नखपति
-रक्षिकाश्राविकायाः १ १०५
*
१३४
***
॥१३॥
१३५
*