________________
LAYER
रपरितमिव तत्रभवतां चरित्रं किश्चित्कचित्कुतश्चिदपि नोपलब्धं । समाश्वसनरूपे केवले "श्रीमुनिचन्द्राचार्यस्तुतिः-गुरुविरहमिलापः" इत्यमिधाने द्वे स्तुती समुपलभ्येते यद्यपि लघू; तथापि श्रीवादिदेवसूरिकर्तृकत्वेन सम्पूर्णाधारभूते प्रामाणिके च । ततो, जन्मस्थान-गुरुनाम-स्वर्गमनसमयादि यदुपलब्धं तदेवम्
" जयउ चिंतयकुलं जयम्मि............ ..........."जम्मि तुम तमहरो जाओ ॥ २६ ॥ .............."सा महग्घिया........ ....... | मोत्तियमणिव्य जीए तं फुरिउ उयरसिप्पिउडे ।। २७ ॥ सा दभनयरीनयरसेहरत्तं सया समुव्वहउ । जीए तुह-पुरिससेहर! जम्मदिणमहामहो जाओ ॥ २८ ॥ जसभहो सो सूरी............. | चिंतामणिव जेणं उवलद्धो नाह तं सीसो ॥२९॥ तथा-"समं सा कसिणचिय कत्तियमासस्स पंचमी कसिणा । खेत्तरं व सूरो जीए तं सग्गमल्लीणो ॥ ३९ ॥ एगारस अट्ठत्तर संपन्टर काल! पडउ तुहकालो............. ॥ ४०॥"
इत्यादिना स्पष्टवरं जन्मस्थानादि ज्ञायत, विशेषार्थिना स्तुत्यवलोक्या । यदिवोधिकं तदनन्तरं वक्ष्यते
कृतयः-कुलकप्रभृतिस्वतअग्रन्थरचनात्वेन अन्यकृतप्रन्थोपरि-टीका-विवरणचूर्णिटीप्पनकादित्वेन चानल्पाः कृतयो दृश्यन्ते श्रूयन्ते च । वाश्येमाः-(१) वनस्पतिसप्ततिः, (२) अडुलसप्ततिः, (३) आवश्यक (पाक्षिक) सप्ततिः (४) कालशतकम् , (५) गाथाकोशः, (६) अनुशासनाशकुलकम् , (७) उपदेशामृतकुलकम् , (८) उपदेशामृतकुलकं द्वितीयम् , (९) उपदेशपञ्चाशिका, (१०) धर्मोपदेशकुलकं (१२) धर्मोपदेशकुलकं द्वितीयम्, (१२) प्राभातिकस्तुतिः, (१३) मोक्षोपदेशपश्चाशत् (क), (१४) रत्नत्रयकुलकम् (१५) शोकहरउपदेशकुलकम् , (१६) सम्यक्त्वोत्पादविधिः, (१७) सामान्यगुणोपदेशकुलकम् , (१८) हितोपदेशकुलकम् , (१९) रसा
SHO*S*HIGHOSTISOSASTOSHOG
ACARE