________________
ऊरररररराऊऊस
यतित्रतमात्रस्य पून्याचार्यस्य-श्रीइन्द्रभूतेरिव स्याद्वादिसिद्धान्तोदधिविगाहने श्रीवीरप्रभुरिव जिनभट्टसूरिनिमित्तमात्रतामशिश्रियत् ।। गया यथा जिनदर्शनाम्भोधेरप्राप्तपूर्वाणि दृष्टेष्टाविरुद्धसिद्धान्तरनानि उपलब्धःस, तथा तथा पूर्वावस्थाव्यतीतदिवसगणमनर्थकमबुध्यत । गया तम्प सर्वक्षतादर्पसरीसृपः किश्चिज्ज्ञतामार्दवविकस्वरशिरीषपुष्परूपेण परिणमय्येदृशमचिन्त्यमहिमानमवस्थामवापितः, तदुपकारं प्रतिभणमविस्मर्यमाणः याकिनीमहत्तराया-धर्मपुत्रत्वेन स्वं तत्र तत्र प्रत्यपद्यत । | फ्रमेण परिवर्धमानचारित्रसकलगुणत्वेन सकलशास्त्रधुराधौरेयताधारित्वेन अनुविहितसुविहितपूर्वतनमहर्षिचरितत्वेन, प्राप्तसूरि|पदाईतया च गुरुपट्टमलपकार । तद्वन्थस्य प्रान्तगाथाटीकायां पूज्यमुनिचन्द्रसूरिवरैस्संहब्धस्यास्याचार्यस्य संक्षिप्तस्वरूपस्यात्रोल्लेखपितत्समर्थनायालं । तथाहि,-'याकिनीमहत्तराया याकिनीनामिकायाः श्रुतशीलजलधिवेलायाः प्रवर्तिन्याः, रचितानि दृब्धान्येतानि स्वेतानि पुनरुपदेशपदानि, धर्मपुत्रेण धर्म प्रतीत्य नन्दनेन तदन्तरङ्गधर्मशरीरनिष्पादकत्वात् तस्याः । केन ? इत्याह-हरिभद्राचार्येणयः किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायितर्ककर्कशमतिरत एव मतिमतामप्रगण्यः प्रतिशातपरपठितग्रन्थानववोधे तच्छिष्यभावः, आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराश्रयसमीपगमनोपलब्ध 'चकिदुगं हरिपणगं' इत्यादि गाथासूत्रः निजनिपुणोहापोहयोगेपि कथमपि स्वयमनुपलब्धतदर्थः, तवगमाय महत्तरोपदेशात् श्री जिनभद्राचार्य|पादमूलमुपसर्पग्नन्तरा जिनविम्बावलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुञ्चरित1 "मदत्तराया याकिन्या धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण"
(दशकालिक-वृत्ती) "जाइणिमयारियाए रहता एते उ धम्मपुत्तेण हरिभदायरिएण"
(अस्मिन्नेवग्रन्थान्ते)-इत्युलेखो बहुत्र दश्यते।