________________
Kआणंदिया य पुट्ठा य किनिमित्तं इहागया तुभे । कहिओऽभिप्पाओ जह इमम्मि सेलम्मि मरणकए ॥४१॥ सबाह
माओ चंडालजाईओ जं ददं समुधिग्गा । लद्धावि गुणा दोसीभूया जम्हा इहम्हाणं ॥४२॥ भणिया मुणिया न भवन्तरेवि कल्लाणमप्पघाईण । अस्थि न जुत्तो तम्हा मणोरहो एस तुम्हाण ॥ ४३ ॥ सयलभवदुक्खवाहिविरेयणोसहसमं जिणिंदमयं । धम्म कुणह समीहियसिद्धीए कप्परुक्खंव ॥४४॥ तो मुणिवराओ ताओ मुणिदिक्खा लग्गिओवलद्धा
य । जम्हा ते तेण तया तदुचियभावेण परिकलिया ॥ ४५ ॥ कालक्कमेण जाया गीयत्था छट्ठमाइतवनिरया। अनिय16 यविहारचरियापरायणा गयउरम्मि गया ॥४६॥ वहिरुजाणम्मि ठिया मासक्खवणस्स पारणगदिवसे । संभूओ तत्थ & गओ भिक्खट्ठा नयरमज्झम्मि ॥ ४७ ॥ गेहाणुगेहमिरियासमिओ हिंडंतओ पहापडिओ । सचिवेणेसो दिट्ठो णमुइयणामेण तेण तओ॥ ४८ ॥ नाओ चंडालसुओ जह सो एसो भएण अजसस्स । नियपुरिसपेसणेणं पच्छन्नं हेतुमारद्धो ॥४९॥ तवसोसियतणुणो निरवराहचरियस्त हममाणस्स । कोवाणलो पजलिओ तस्सुज्झियधम्मकजस्स ॥५०॥ पढमम्मि पाउसे जहा नहम्मि घणमंडलाई रेहति । तह तस्स वयणकुहरा विणिग्गया धूममालाओ ॥५१॥ उदंडा तडिदंडा घणेसु जह सवओ विसप्पंति। तह तेउलेसदेसा वियंभिया धूममालासु ॥५२॥ तो पलयकालजलवाहकलियमिय नहयलं विलोयंतो। जाओ संखुद्धमणो सवालवुड्डो नयरलोओ॥ ५३॥ तो चकहरो सिरिमं सणंकुमारो सपरि
यरो तरस । उवलद्धवइयरो तप्पसायहेउं समायाओ ॥ ५४ ॥ भालयलमिलियधरणीयलेण पणमेत्तु जोडियकरण । 1| विन्नत्तमणेण जहा खमापहाणा मुणी होति ॥ ५५ ॥ जइ अप्पदोहएणं केणावि अणज्जचेट्ठिएण तुमं । अवर तत्तुलं