________________
2
उगनामगेण विप्पेण । पुत्ता जमलगरूवा कमेण ते जोवणं पत्ता ॥८॥ अरछेत्तरक्खणट्ठा वणं गया पायवस्स निसि। हेट्ठा । वडनामगरस सुत्ता तत्थेगो कुत्थराहिंतो॥९॥ अहिणा निग्गंतुणं डको बीओवि तस्स उवलंभं । काउमडंतो तेणेव भक्खिओ तक्खणं फणिणा ॥ १०॥ तो अकयपडियारा कालिंजरनामगे नगम्मि वरे । जमलत्तण मिगीए मया समाणा सुया जाया ॥११॥ पुधभवसिणेहाओ पच्चासन्नं चरंतया संता । वाहेणेगसरेणेव घाइया मरणमणुपत्ता॥१२॥ मयगंगाए तीरे दोवि मरालत्तणेण एगाए । हंसीए उप्पन्ना जमलगभावेण ते तत्तो ॥ १३ ॥ पत्ता जोयणमेगेण मच्छवंधेण पासियावडिया। गिहित कंधरं वालिऊण पंचत्तमुवणीया ॥१४॥ वाणारसीपुरीए पाणस्स भूयदिन्ननामस्स । तप्पाडगाहिवइणो पुत्तत्ताए समुप्पन्ना ॥ १५ ॥ अच्चंतणेहणिभरचित्ता नामेण चित्तसंभूया। तीए नयरीए संखो नामेण
नराहिवो तइया ॥ १६ ॥ नमुई य तस्स सचिवो सो अवराहे तहाविहे जाए । पच्छन्नो वहणट्ठा समप्पिओ भूयदिन्नस्स 8/॥ १७ ॥ तेणावेस पहाणो त्ति य नो तओ मारणिज्जओ होइ । किंतु रहस्से काउं धरणिज्जो इय विचिंतेउं ॥१८॥ है भणिओ जइ मम पुत्ते भूमीहरसंठिए तुम भद! । पाढेसि जीवियचं तुह अत्थि न अन्नहा कहवि ॥ १९॥ अवगन्नि
ऊण जाई कुलं च विज्जाण पारगत्तं च । नियजीवियत्थिणा तक्खणेण सबंपि पडिवन्नं ॥ २०॥ तो भूयदिन्नपुत्ते कलाकलावकुसले करतस्स । गच्छंति जाव दिवसा अहन्नया भूयदिन्नेण ॥ २१॥ विन्नायं मम पत्ती जह एएणं समं विणगृत्ति । चंडालभावसहजेण परिगओ चंडकोवेण ॥ २२ ॥ तं मारिउमाढत्तो अम्हं ओज्झावगोत्ति चित्तम्मि । संभाविऊण पच्छन्नमेव पुत्तेहिं नासविओ॥ २३ ॥ सो हत्थिणाउरे नरवइस्स सिरिमंसणंकुमारस्स । जाओ मंती नियबुद्धि
555625453