________________
मनवमेसो मुरक्खिओ कुणइ कज्जमिणं ॥ ६४॥ देव! अचिंतं कम्म कयपडियारंपिजं फलइ एवं चरियपि बुद्धिमताण हरइज पसरमेयरस ॥६५॥ लद्धावसरं कत्थइ वलियं कम्मं तहा पुरिसयारो । एवं चियपरिणयवणीण जारिसं परियमेएसि ॥६६॥ यथोक्तम्-"कत्थइ जीवो वलिओ कत्थइ कम्माई होति वलियाई। कत्थइ धणिओ वलवं धारणओ कत्थइ वलवं ॥१॥" एवं सणाणगम्भो नियनामसमाणचेदिओ हो । पत्तो सिरिं तह जसं ससंककिरणज्जलं
लोए॥ ६७ ॥ 1 अथ संग्रहगाथागमनिका;-वेसाली नगरी, जितशत्रू राजा, सचिवस्तु ज्ञानगर्भस्तस्य । अन्यदा सभास्थस्य
राज्ञो 'नेमित्तागम'त्ति नैमित्तिकागमने पृच्छा राज्ञोऽभूत् । 'अत्थक्वत्थाणे' इति अतिकुतूहलपरतया अनवसरे आस्थाने सभायां किं सुखं दुःखं वा कस्यापूर्व भविष्यतीति ॥ ३३० ॥१॥
नैमित्तिकः प्राहः-मंत्रिणो मारीपतनं । राजा-कदा ? नैमित्तिकः-पक्षादारत इति । ततस्तूष्णीका बद्धमौनाः सर्वेऽपि राजादयो बभूवुः । 'मंतिनिग्गम'त्ति तत आस्थानाद् निगमे कृते मंत्रिणा काले प्रस्तावे नैमित्तिकाहानमकारि स्वगृहे ॥ ३३१॥२॥
ततः 'पइरिके' एकान्ते पृच्छा कथमियं मारी पतिष्यतीति । नैमित्तिकः-सुतदोपात् प्रत्ययस्तव कुस्वप्न इति । ततः पूजा नैमित्तिकस्य, वारणा प्रकाशन निषेधरूपा च कृता । 'संवायत्ति' संवादे स्वमस्य 'पुत्तमालोय'त्ति पुत्रेण सहालोचनं है विधाय निरोधः कृतस्तस्य ॥ ३३२॥३॥
FOGLOSSOSLASOSIOS