________________
श्रीउपदेशपदे
॥१८॥
DSCAUSEOSASSAGESSLESS
गोविन्दवाचकस्यायं वृत्तान्त उपलभ्यते।यथासीनगरे क्वापि सूरिभिर्दुष्कृतास्पदे ॥१॥ गोविन्दो नाम निःशेषविद्ध- गोविन्द६ जनमदापहः । शाक्यभिक्षुर्महावादी दानवोडुरचेष्टितः॥२॥ युग्मम् ॥ तत्राययौ विहारेण कदाचिन्मुनिभिर्वृतः । सिद्धा-वाचकोदा
न्तशब्दसाहित्यच्छन्दस्तर्कविचक्षणैः ॥ ३॥ श्रीगुप्तनामकः सूरिभूरिभव्यकजांशुमान् । साधुलोकोचितस्थाने तस्थौ स्था- हरणम्. स्नुयशोभरः॥४॥ ग्रहतारागणैरिन्दुरुयोतितनभस्तलैः। यथा बभस्त्येष भृशं तथान्तेवासिभिर्निजैः॥५॥ यथा | सौरभसंभारभरिताखिलदिङ्मुखे । भवेयुरलिनो लीनाः पद्मसद्मनि मानसे ॥ ६॥ तथा गुणज्ञस्तत्रत्यो जनः सम्मद* सङ्गतः। तस्य सूरेः पदाम्भोजमालिल्ये शल्यसूदिनः ॥ ७॥ शुश्राव च जिनैरुक्तं धर्म कर्मक्षयावहम् । तेनोच्यमानमा
नन्दध्वानव्याप्तविहायसा ॥ ८॥ जातः प्रवादो नगरे श्रुतरत्नमहोदधिः। न समस्ति जने मन्ये सूरेरस्माद्गतस्मयः॥९॥ यथा सप्तच्छदामोदाद्वारणो मदमश्नुते । तत्प्रवादश्रुतेस्तद्वद् गोविन्दो विह्वलोऽभवत् ॥ १०॥ को नाम मयि पाण्डित्यमहासागरपारगे । विजृम्भमाणे लभतामिलायामुज्ज्वलं यशः? ॥११॥ गर्वोड्रीवतया सम्यक् किञ्चिदग्रेऽनिभालयन् ।
सूरेः समीपे संप्राप संश्रितो वादसङ्गरम् ॥१२॥ वाचोयुक्तिभिरुच्चाभिश्चित्राभिरचिरादपि । रेणुवद् मेघधाराभिः ६ सूरिणा निस्फुरीकृतः॥ १३ ॥ विलक्षभावं भूयांस स सम्पन्नो व्यचिन्तयत् । न यावदेतत्सिद्धान्तमध्यं लब्धं कथञ्चन है
॥ १४ ॥ तावन्न जीयते तस्मादपक्रम्य प्रदेशतः। दूरदेशान्तरप्राप्ती सत्यां सूर्यन्तरान्तिके ॥१५॥ समुत्पादितविश्वासो दिदीक्षे दक्षभावतः। लग्नः सिद्धान्तमध्येतुं परं सत्वरमानसः ॥ १६ ॥ विपर्यासाच्च नो सम्यक्तं बोद्धं पारयत्यसौ। कतिचिद्दिनात्यये जाते भूयः सम्भूय सौगतः॥ १७ ॥ उपतस्थे तथैवासौ सूरिणाऽनुत्तरीकृतः । भूयोऽप्यन्यां दिशं ।
॥१८