________________
श्रीउपदे
संग्रहगाथाक्षरार्थः
शपदे
॥१७॥
है द्वितीयतृतीयचतुर्थेषु 'जाणूरपोट्ट'त्ति क्रमेण जानुनोरूवोः पोट्टे-उदरे च भक्षिते मृतः-परासुर्जात इति ॥ २१६॥३॥
ततोऽधिसह्य तद्भक्षणव्यथां तद्गतचित्तो-मनाग नलिनीगुल्मविमानगतचित्तः उपपन्नकस्तत्र-नलिनीगुल्मे स तु स चेति । तेन च निजशरीरस्य गन्धोदकादिः गन्धजलावर्षणसुरभिपुष्पप्रकिरणगोशीर्षचंदनसमालभनादिको देहसत्कारः कृतः। गुरुसाधनं च-गुरुणा च कथितं तस्य वृत्तं भद्रायास्तथा वधूनाम् ॥ २१७ ॥४॥ __ गोसे-प्रत्युपसि तत्र गमनं भद्राया एव सवधूकायाः। तत्र च मृतक्रिया-शरीरसत्कारादिका तस्य विहिता। देशना| भवस्वरूपविषया गुरूणाम् आचार्यसुहस्तिनां पुनः प्रवृत्ता । ततः प्रव्रजनं सुभद्रायाः सवधूकायाः सम्पन्नम् । परं न नैवापन्नायाः-आपन्नसत्त्वाया एकस्याः। तस्याः पुत्रो जात इति । अनेनायतनं-देवकुललक्षणं पितृपक्षपातात् तत्र स्थाने कृतमिति ॥ २१८॥५॥ ___ एवमाधुचितक्रमेण-एवमादिना सम्प्रति नृपति-अवन्तीसुकुमालं प्रतिबोधप्रभृतिना उचितक्रमेण-स्वावस्थोचितप्रवृत्तिरूपेणानेकसत्त्वानां-ग्रामनगरादिषु नानाविधानां भव्यजीवानां चरणादीनि चरणं-चारित्रं देशतः सर्वतश्च, आदिशब्दात् | सम्यक्त्वबीजाधानग्रहः, कृत्वा-विधाय तत्तदुपायप्रयोगेण तकोऽपि-आर्यसुहस्तिसूरिरपि गतः-प्राप्तो विधिना-पण्डित-| मरणाराधनरूपेण कालेन-सर्वगच्छप्रयोजननिष्पादनावसानरूपेण सुरलोक-त्रिदशभवनमिति ॥ २१९ ॥६॥ ___ अथोपसंहरन्नाहा-द्वयोरपि प्रस्तुताचार्ययोर्न पुनरेकस्यैव, यथायोग्यत्वं निजनिजयोग्यत्वानतिक्रमेण तथा-तत्प्रकारा| | प्रवृत्तिः गच्छप्रतिपालनादिलक्षणा अनेकधा एषा निरूपितरूपा भणिता पूर्वसूरिभिः, परं निपुणमत्या-सूक्ष्माभोगेन विचा
ROUGHOUSOSASSASSIC
बीजाधानग्रहः, कृत्वा-विधाय तत्तपानावसानरूपेण सुरलोकं-त्रिदशभवनामावतिक्रमेण तथा-तत्प्रकारा।
॥१६७॥