________________
श्रीउपदेशपदे
भवति-सम्पद्यते वीजम्-उत्पत्तिहेतुः प्रतिपूर्णायाः तस्यास्तु-तस्या एवोचितप्रवृत्तेः, यथा हि शुक्लपक्षप्रवेशात् प्रतिपच्च-15 उचितप्रवृन्द्रमाः परिपूर्णचन्द्रमण्डलहेतुः सम्पद्यते तथा सर्वज्ञाऽऽज्ञानुप्रवेशात् तुच्छमप्यनुष्ठानं क्रमेण परिपूर्णानुष्ठानहेतुः तिफलम्,
सम्पद्यत इति ॥ २२२॥ ११६८॥ 8 एतदेव भावयति:
| संथारपरावत्तं अभिग्गहं चेव चित्तरूवं तु । एत्तो य(उ) कुसलबुद्धी विहारपडिमाइसु करेंति ॥२२३॥ है। ___ यदा-"आचेलकुद्देसिय सेज्जायर रायपिंड किइकम्मे । वय जे? पडिकमणे मासं पज्जोसवणकप्पे" ॥१॥ इति वचनात् स्थितकल्पतया-आदिष्टमासकल्पविहारा अपि साधवः कालक्षेत्रदोषात् तथा विहरमाणा ज्ञानादिवृद्धिं न लभन्ते तदा एकत्र क्षेत्रे नवविभागीकृते वसतिपरावर्त्तनेन भिक्षाचर्यापरिवर्त्तनेन च यतन्ते, यदा च कुतोऽपि वैगुण्यात् तदपि कर्तुं है। न पार्यते तदा एकस्यामपि वसतौ नवविभागायां संस्तारपरावर्त-संस्तारकभूमिपरिवृत्तिलक्षणं प्रतिमासं कुर्वन्ति, इत्थमपि तत्कल्पः परिपूर्ण आराधितो भवति । तथा जिनकल्पादिविशेषानुष्ठानाऽसहिष्णुतायाम भिग्रहं चैव-द्रव्याद्यभिग्रहलक्षणं चित्ररूपं तु-नाना-रूपमेवैकैकस्यानेकरूपत्वात् , इतस्तु-इत एव स्तोकाया अप्युचितप्रवृत्तेः परिपूर्णानुष्ठानबीजत्वाद्धेतोःही कुशलबुद्धयः-उत्सर्गापवादशुद्धबुद्धजिनमतत्वेन निपुणमतयो 'विहार-प्रतिमादिषु' विहारे मासकल्पादौ प्रतिमादिषु च-12 भिक्षुप्रतिमादिषु कर्त्तव्यतामापन्नासु कुर्वन्ति-आ सेवन्त इति । द्रव्याद्यभिग्रहरूपं च "लेवडमलेवढं वा अमुगं दवं च ६॥१८॥ अज घेच्छामि । अमुगेणव दवेणं अह दवाभिग्गहो एस" ॥१॥ इत्यादिग्रन्थादवसेयमिति ॥ २२३ ॥
ASSACREASSASSASUSAL
CHOCOCHOCHSHOU