________________
+
18|॥१७॥ता नियपामायपरिट्ठिएण तन्नलिणिगुम्ममज्झयणं । सोऊणं विम्हियमाणसेण किं किन्नरो कोई ॥१८॥ उग्गायइ
परिधितियमेयं च मए कहिंचि किल दिहूँ। एवं वियक्कमाणो जाओ जाइस्सरो सहसा ॥ १९॥ केणावि अणुवलक्खि. यदो पत्तो सुहत्थिगुरुपासे । नाओ जहा अवंतीसुकुमालो विहियपयपणई॥२०॥भयवं! अस्स विमाणस्स वइयरो है दुकरं इहं नाउं । ता कहणाओ तुन्भेहिं भद्द ! जिणनाहवयणाओ ॥२१॥ तत्तोऽहमागओ सिज्झमाणसबिंदियत्थ
वग्गोऽविन लहामि तं सरंतो इहं रई कत्थइ पयत्थे ॥ २२॥ विट्ठाको?गकिमिओ कहिं चि लद्धं नरत्तणं रम्म ।
पुणरवि तद्वाणगो जहाहियं दुक्खमणहवइ॥ २३॥ तह सुरलोगाओ अहं इहागओ सुमरिऊण तच्चरियं । अच्चंतुधिग्गहैमणो न निव्वुई किंचिवि लहामि ॥ २४ ॥ ता मे कुणसु पसायं पधज्जादाणओ तयणु चेव । नियहत्थाओ अणसणदाणेण
तओ गुरू भणइ ॥ २५ ॥ पुच्छामि सत्थवाहिं भदं तह परियणं कलत्ताई । अञ्चंतमुस्सुओऽहं न सहामि विलंविर किंचि ॥ २६ ॥ कालाणुवत्तणाओ तह सुत्तप्परिणईपमाणाओ । मा होउ सयं पडिवन्नसाहुनेवत्थओ एस ॥ २७ ॥ तक्सणमेव विदिना दिक्खा तह अणसणं निरागारं सुद्धोवओगगुरुणा सयमेव सुहत्थिणा गुरुणा॥२८॥ कंथारतरुकुउंगे तपेलं चिय गमो को तेणं । इंगियदेसनिविट्टो दिवो तग्गयसियालीए॥ २९ ॥ नियपेल्लएहिं सज्जोसंजाएहिं समन्नियाऍ तओ। अहियं छुहाकिलंता लग्गा सा एगजाणम्मि ॥३०॥वीयम्मि पेल्लगाईपहरम्मि दुइज्जगम्मि रयणीए। तइयमि दोसु ऊरुसु चउत्थए उदरदेसम्मि ॥ ३१ ॥ स महप्पा मेरुगिरिव निच्चलो नियसमाहिलाभम्मि । एत्तो चिय नियदेहा| जणाणं भिन्नमिच्छंतो ॥ ३२ ॥ इहलोगे परलोगे अप्पडिबद्धो वयाओ एयाओ। जे होइ तं सयं चिय सग्गो मोक्खो व
*39*39*39*39*39*39*39*39*80GAS
+
+
+
+
+