________________
आराध्य आराधनामानीय तृतीयं-भत्तपरिन्ना इंगिणि पाउवगमणं च होइ कायवं' इत्यनशनक्रममपक्ष्य पादपोपगमननामकमनशनविधि सः महागिरिः कालगतस्तत्र-जाग्रपदके महासत्त्वा-प्रशस्तवीर्यः वैमानिकेषु देवेषु मतिमान्-पाग्यप्रज्ञापनप्रधानः उपपन्नो-लब्धजन्मो जातः ऋद्रियुक्तपु-परिवारादिविभूतिभाजनेपु॥ २१३ ॥
| अथार्यमुहस्तिशेपवक्तव्यतामाह;दिइयरो उज्जेणीए जियवंदण वसहिजायणा साह।भदागेहम्मी जाणसालत्थाणं णलिणिगुम्मे ॥२१४॥ १॥ है सवणमवंतिसुकुमाल विम्हय सरणं विरागगुरुकहणा। पवमि उस्सुगोऽहं करेमि तह अणसणं सिग्घ२१५
जणणीपुच्छमणिच्छे मा हु सयंगहियलिंगमो दाणं। कथारिंगिणि सिवपेल्ल जाम जाणूरुपोह मओ॥२१६ है। अहियासिऊण तग्गयचित्तो उववन्नगो तहिं सोउ।गंधोदगादि गुरुसाहणं च भद्दाए वहुयाणं॥२१७॥ ४॥ गोसम्मि तहिं गमणमयकिरीया देसणा गुरूणं च । पवयणं णावन्नातीएपुत्तोत्ति आयतणं ॥ २१८ ॥५॥ एमादुचियकमेणंअणेगसत्ताणचरणमाईणि। काऊण तओऽवि गतो विहिणाकालेण सुरलोयं ॥२१९॥६॥ दुण्हवि जहजोगत्तं तहा पवित्ती अणेगहा एसा । भणिया णिउणमतीए वियारियवा य कुसलेण ॥२२० कालगयम्मि महागिरिमुणिवसहे अह कयाइ विहरतो । जियपडिमवंदणहेउमागओ दुत्थियत्थकरो ॥१॥ सुरी
AKKKKAKKA
GRS