________________
श्रीउपदे- एवं जहजोग्गनिजोजणेण आराहणं परं पत्तो । सो सूरी तह गच्छो सवो गुणभायणीभूओ॥ ५९॥
रोहिणीवसपदे
___अथ गाथाक्षरार्थ;-राजगृहे नगरे धनदत्तो श्रेष्ठी समभूत् । तस्य च सुभद्राभार्याकुक्ष्युद्भवा धनपालादयो धन- णिग्द०
पाल-धनदेव-धनगोप-धनरक्षिताः सुतासुसूनवश्चत्वारः समजायन्त । 'उज्झिय'त्ति उज्झिका, भोगवती, रक्षिका, च कानपनयादि ॥१४६॥
तथा रोहिणी 'बहुगा' इति वधूय्यः समपद्यन्त ॥ १७२॥१॥ - "वयपरिणामे चिंता गिह समप्पेमि तासि पारिच्छा । भोयणसयणनिमंतणभुत्ते तब्बंधुपच्चक्खं"॥ १७३ ॥२॥ वयम्परिणामे स्थविरभावलक्षणे धनस्य चिन्ता विमर्शरूपा समुदपद्यत, यथा-गृहं समर्पयामि आसां वधूनां मध्ये कस्याः? इति । ततस्तासां परीक्षा प्रारब्धा । कथमित्याह-भोजनाय स्वजनानां उपलक्षणत्वाद् वधूसम्बन्धिनां च निमत्रणा आकारणरूपा भोजनस्वजननिमन्त्रणा कृता। ततो भुक्ते स्वजनलोके सति तद्वन्धुसमक्षं वधूबन्धुप्रत्यक्षम्॥१७॥२॥
किमित्याहा–प्रत्येकमेकैकस्या इत्यर्थः, 'अप्पिणणंति' अर्पणं स चकार पञ्चानां शालिकणानाम् इत्युत्तरेण योगः। 15 कथमित्याहा-'पालयध्वं, यूयं मार्गिताश्च सत्यो ददध्वमिति' । इति भणित्वा आदरेण यलेन स्वहस्तसमर्पणरूपेण ८ पञ्चानां पञ्चसङ्ख्यानां शालिकणानां शालिबीजरूपाणाम् ॥ १७४ ॥३॥
तत्र च प्रथमया वधा उज्झितास्ते शालिकणाः, द्वितीयया 'छोलिय'त्ति निस्तुषीकृता उपलक्षणत्वाद् भक्षिताश्च ते, ॐ इति पूरणार्थः। तृतीयया 'बद्धकरंडीरक्खण'त्ति बद्धानां शुचिवस्त्रेण करण्ड्यां निजालङ्कारसम्बन्धिन्यां क्षित्वा रक्षण
॥१४६॥ मारब्धम् । चरमया रोहिण्या रोहिताः प्रतिवर्ष वपनमानीता विधिना कर्षकलोकप्रसिद्धेनेति ॥ १७५ ॥४॥