________________
कालादि
*MOCIOSAO
ना
श्रीउपदे- व्यपोहेनैकानेकस्वभावकार्यनिवर्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तद्वादः सम्यग्वाद इति स्थितम् ॥१६॥ __ शपदे ___ अयं घ कालादिकारणकलापो यत्रावतरति तत्स्वयमेव शास्त्रकारः समुपदिशन्नाह
कारणाव
तारस्था॥१४१॥ हूँ सवम्मि चेव कजे एस कलावो बुहेहिं निविट्ठो। जणगत्तेण तओ खलु परिभावेयवओ सम्मं ॥ १६५ ॥
सर्वस्मिन् निरवशेषे, चैवशब्दोऽवधारणार्थः, ततः सर्वस्मिन्नेव कुम्भाम्भोरुहप्रासादाङ्गुरादौ नारकतिर्यग्नरामरभवभाविनि च निःश्रेयसाभ्युदयोपतापहर्षादौ वा बाह्याध्यात्मिकभेदभिन्ने कार्य न पुनः क्वचिदेव एष कालादिकलापः कारणसमुदायरूपः बुधैः सम्प्रतिप्रवृत्तदुःषमातमस्विनीबललब्धोदयकुबोधतमःपूरापोहदिवाकराकारश्रीसिद्धसेनदिवाकरप्रभृतिभिः पूर्वसूरिभिः निर्दिष्टो निरूपितो जनकत्वेन जन्महेतुतया यतो वर्त्तते । ततो जनकत्वनिर्देशात् , खलुः अवधारणे भिन्नक्रमश्च, ततः परिभावयितव्यकः परिभावनीय एव, न पुनः श्रुतज्ञानचिन्ताज्ञानगोचरतयैव स्थापनीयः, सम्यग् है यथावत्, भावनाज्ञानाधिगतानां भावतोऽधिगतत्वसम्भवात् ॥१६५॥
अथ प्रसनत एवैतत्कारणकलापान्तर्गतौ सुबोधतया लब्धप्राधान्यौ “सुकृतं धनस्य बीजं व्यवसायः सलिलमथ धृतिनीतिः। फलमुपनीय नराणां तत्साकमुपैति कालेन ॥१॥” इत्यादिवाक्येषु पूर्वाचार्यरुपन्यस्तौ दैवपुरुषकारावधिकृत्य किञ्चिदाहा
॥१४१॥ एत्तो च्चिय जाणिजति विसओ खलु दिवपुरिसगाराणं। एयं च उवरिवोच्छं समासतो तंतनीतीए॥१६६॥
AAS
406006406