________________
श्रीउपदे- तत एकेन केनचित् परीक्षा कर्तुमारब्धा । कथमित्याह-काले शीतकाललक्षणे यद् उपपन्नं तेन क्रमव्यत्ययात् 'आमले
आमलकशपदे णंति' । आमलकेन पुराणेन सह 'कित्तिमग'त्ति कृत्रिमामलकस्य ततः 'परिणयजोगालोयण'त्ति परिणतेनातरलेन योगेन 5.
मणि-सर्पमनोलक्षणेन आलोचना विमर्शः कृतः। तदनन्तरं लक्षणविरहेण जात्यामलकरूपरसगन्धस्पर्शादिलक्षणवियोगेन तज्ज्ञानं ॥१३०॥
कृत्रिमामलकावगमः सम्पन्नः। अन्याहशानि हि कृत्रिमामलकस्य लक्षणानि, अन्यानि चेतरस्य । जानन्ति च विदितभेदा निपुणमतयो नानात्वम् । पठन्ति चात्र-“आयारा ते च्चिय पल्लवाण कुसुमाण ते च्चिय फलाण । सहचारभूमि-झा विडवो होइ विसेसो रसासाए ॥१॥" इति ॥ १४५॥ ६ मणि पन्नग वच्छाओ कूवे जलवन्न डिंभ थेरकहा। उत्तारणपयईए णाणं गहणं च णीतीए ॥१४६ ॥ ___ मणिरिति द्वारपरामर्शः। तत्र क्वचित् प्रदेशे 'पण्णग'त्ति सर्पः 'वच्छाओ'त्ति वृक्षाद् वृक्षमारुह्येत्यर्थः पक्षिणामण्डकानि भक्षयति । अन्यदा च गृध्रेण स नीडारूढो हतः। तस्य मणिस्तत्रैव नीडे पतितः । तत् किरणैरधोवर्तिनि कूपे 'जलवन्न'त्ति जलस्य सलिलस्य वर्णो रक्तलक्षणो जातः। स च 'डिंभ'त्ति डिम्भकैरुपलब्धः । ततस्तैः स्थविरकथा वृद्ध
पुरुषनिवेदना कृता । तस्य च उत्तारणप्रकृतौ कूलस्योत्तारणे कृते प्रकृतौ स्वभाववर्णत्वे जाते ज्ञानमुपलम्भः संपन्नः, र यदुत औपाधिकोऽयं वर्णो न स्वाभाविकः ग्रहणं च उपादानं पुनर्मणे त्योपायेन कृतं तेनेति ॥१४६॥
ॐ॥१३०॥ सप्पत्ति चंडकोसिंग वीरालोग विसदंस ओसरणं। दाढाविस आभोगे बोही आराहणा सम्मं ॥१४७॥
RESSOSIASI LOSSESSG
25*55555