________________
श्रीउपदेदे
॥ ११ ॥
दुग्गमि पविसे ॥ २०६ ॥ सिरिमइनामाए पणइणीइ जाया चउण्ह पुत्ताणं । उवरि अहं पिउणो वल्लहा य नियजी - वियाओवि ॥ २०७ ॥ पत्ता तारुण्णभरं भणिया सचेवि पुत्ति ! नरवईणो । दूरं मज्झ विरुद्धा वति तओ इह एव ॥ २०८ ॥ जो मणहरणो कइयाइ कोइ भत्ता घडेज्ज तो मज्झ । सो कहियो जेणाहमस्स काहामि जं जोग्गं ॥ २०९ ॥ अनमि दिणे वरको हल्लपडिपेल्लिया इमं पलिं । मेल्लित्तु अहं पत्ता सरोवरं जत्थ तं ण्हाओ ॥ २१० ॥ दिट्ठो तुमं सलक्खण! सोहग्गियमाणिणीमयणजणणो । इय एसो परमत्थां जो पुट्ठो आसि ते पुत्रं ॥ २११ ॥ सो सिरिकंताइ समं विसयहं निव्भरं अणुहवंतो । वोलेइ कालमन्नम्मि वासरे पल्लिनाहो सो ॥ २१२ ॥ निययवलेण समेओ समीवदेसंतराई हणिमणो । पल्लीओ निग्गओ सोवि तेणं सद्धिं समुच्चलिओ ॥ २१३ ॥ हंतबगामबाहिं कमलसरोवरतडम्मि सहसति । आभोइओ वरघणू तेणावि इमो ततो दोवि ॥ २१४ ॥ पढमघणसलिलधारासमूहसित्तव मरुत्थलाभोगा । उवलद्धपुन्निमाचंद कंतिणो गिम्हकुमुयब ॥ २१५ ॥ किंपि अणक्खेयं दाहपसममुवगम्म रोविडं लग्गा । संठविओ य कुमारो वरधणुणा सुहनिसन्नो य ॥ २१६ ॥ परिपुट्टो कुमरो सुहय! कहसु किं ते ममप्परोक्खम्मि । अणुहूयं णावि य कहियं सर्वपि नियचरियं ॥ २१७ ॥ वरधणुणावि य भणियं कुमार ! सुबउ ममावि जं वित्तं । तइया हं नग्गोहस्स भागे तुमं विषं ॥ २१८ ॥ जलहेडं जाव गओ दिहं च महासरं नलिणिपुडए । घेत्तूण जलं चलिओ तुर्हति ताव हिं ॥ २१९ ॥ दीपुरिसेहिं सन्नद्धबद्धकवएहिं ताडिओ य बहुं । पुट्ठो रे रे वरधणु । कहसु कहिं वंभदत्तो सो ? ॥ २२० ॥ भणियं मए न याणामि तेहिं तो दढयरं हओ हि अहं । अइताडिज्जंतेणं भणियं जह वग्घखइओ सो
१ चोल्लकोदारणम्.
॥ ११ ॥