________________
श्रीउपदे
शपदे ॥११९॥
श्रीवज्रस्वामिचरितम्
POSSESSORIASISHT**
त्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम् ॥ दक्षस्तीर्थान्तशास्त्रार्थों दृष्टिकर्मा शुचिभिषक् । बहुकल्पं बहुगुणं सम्पन्नं योग्य-
मौषधम् ॥ अनुरक्तः शुचिर्दक्षो बुद्धिमान् प्रतिचारकः । आब्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानिति ॥” सुहसेजो 5 वि य भोयणविहाणओ भंगुरो समणधम्मे । नो बहिमिच्छइ विहरिउमियरम्मि विहारमणुपत्ते ॥ ९१॥ सबम्मि साहु
वग्गे सुणिओ रन्ना न सुंदरो एस । इह चिट्ठतो परिभाविऊणमेयं तओ भणियं ॥ ९२ ॥ धन्नो सि तुमं दुकरकारी जं निवसिरीए लद्धाए । चायकरो तह लहुभूयसंनिहो कुणसि य विहारं ॥९३॥ नाउं निवचित्तमिमो सलज्जचित्तो वहिं। विहाराय । निक्खंतो तहवि य भग्गमाणसो न तरए सोढुं ॥ ९४ ॥ छुहापिवासाईए परिसहे कइवयाण दिवसाण । पेरंते तीए पुरीए आगओ निवगिहोजाणे ॥ ९५ ॥ दिवो य अंबधाईए साहिओ नरवइस्स सो मुणइ । एस अकजं पवजवजणादुजओ काउं॥९६॥ जइ कहवि थिरो होज्जा सयमेव समागओ विभूईए । काउं पयक्खणातिगमह वंदइ तह सलाहेइ ॥ ९७॥ धन्नो सि तुमं कयलक्खणो सि जो तं पवन्नपवज्जो । नरयदुवारं रजं सज्जो न चइउमणो जोऽहं ॥९८॥ उच्छाहिओ वि एवं जया घणं कसिणमाणणं कुणइ । तो भणिओ किं कजं रज्जेण ठिओ स तुण्हिक्को ॥ ९९ ॥ तो तम्मि मुक्करजो विहडियदढनिगड बंधणनरो व । तोसेण तस्स लिंगं गिण्हइ कल्लाणकप्पतरूं ॥१०॥ दिढेसु गुरूसु मए भोत्तवमभिग्गहं गहेउमिमं । संपढिओ स पत्तो तइयम्मि दिणे गुरुसयासे ॥ १०१॥ तदिन्नगहियदिक्खो अणुचियभोयणवसेण तं रयणिं । उप्पन्नाऽसज्झविसूइगाजरो कालमणुपत्तो ॥ १०२॥ अच्चंतविसुद्धमणो लद्धे सबट्ठनामगविमाणे । तेत्तीससागराऊ सुरो सरूवो समुप्पन्नो ॥१०३ ॥ इयरो पवन्नरजो मसाणदरदहदारुगसमाणो । दूरम