________________
श्रीउपदे- * विलोयणविसयाओ अइगओ सूरबिंब व ॥६१॥ संपन्नमणचमका तिन्निवि तप्पसंसणे लग्गा । चिट्ठति दूरमुकंठिया य श्रीवजशपदे तईसणस्स पुणो ॥ ६२॥ चिंतंति य ओइन्ने इमम्मि एयस्स सीसभावेण । होहामो सामी पुण पत्तो तप्पबयसिरम्मि
स्वामिच॥ ६३ ॥ पेच्छइ तं जिणभवणं भुवणब्भुयभूइभायणसमाणं । भारहरन्ना भरहेण चकिणा कारियं पढमं ॥ ६४ ॥ उस्से॥११८॥
रितम् हंगुलजोयणदीहं कोसे समुस्सियं तिन्नि । गाउयदुगवित्थिन्नं गयणग्गविलग्गझयमालं ॥६५॥ पंचविहरयणनियरुल्लसंतकरकलियविउलसुरचावं । सययमपत्तावसरंधयारभारं चउदुवारं ॥ ६६ ॥ जंतमयलोहपुरिसोवरुद्धपडिहारभूमिभावं च । नंदणवणेकुसुमसमुन्भवंतसोरभभराइन्नं ॥ ६७ ॥ रयणमयपीढिउवरिठियउसभाईजिणिंदपडिमाहिं । चउवीसाए नियनियपमाणपरिवारजुत्ताहिं ॥ ६८॥ तह पुप्फपडलचामरधूयकडच्छुयगलोमहत्थाहिं । उवगरणेहिं सएहिं सहरिसहिययाहिं सयकालं ॥ ६९ ॥ रेहतमज्झभागं तह इंतवयंतखेयरसुराण । निच्चपयट्टविस१तनदृविहिणा मणभिरामं ॥७॥ एगूणसयपमाणेहिं भरहभाउयसमत्थथूभेहिं । जिणपडिमपज्जुवासणपराए तह भरहपडिमाए ॥ ७१॥ सवत्तो परिभूसियसोहंतमहंतथंभभरं । सुपसन्ननिसन्नमहंतसीहसंठाणसंजुत्तं ॥ ७२ ॥ नवभिः कुलकम् ॥ हरिसविसविलोयणजुयलो मणिपीढियं पयक्खिणिउं । वंदइ जिणपडिमाओ एगग्गमणो थुणेइ तउ ॥७३॥ जहा। "जे रिटुंजणसन्निगासतणुणो जे
कीरकायप्पहा, जे बालारुण सोणचारुरुइणो जे कंचण्णुक्केरभा । जे कंदुजलकंतिणो धुवरया चउवीससंखा जिणा, सचे * संतु भवारिवारमहणा तेलुकमाणा इमे ॥१॥" ग्रं० ४०००॥ चीवंदणावसाणे तस्सेव य चेइयस्स पेरंते । उत्तरपुरि-ॐ ॥११॥
च्छिमाए दिसाए पुढवीसिलापट्टो॥७४ ॥ हिट्ठा असोयतरुणो वासस्थमुवागओ निसाइमुहे । पत्तो सक्कस्स दिसापालो
HOROSHEESH BROSESSORIAUSIOSIOS