________________
तत्मबोधनार्थ 'भाणभक्ख'त्ति भाजनं भिक्षाभृतं भोजनकाले तस्य हस्ते समर्पितवान् । ततो द्वयोरपि नगराद् निर्गमनं समपद्यत । ततोऽसौ ऋपिणा 'मंदर'त्ति मंदर मेरुं नेतुमारब्धः । दर्शिताश्च क्रमेण 'वानरित्ति वानरी, 'विजा'पद इति विद्याधरी, 'अच्छर'त्ति अप्सरा दिव्यस्त्री। तदनन्तरं धर्मे श्रुतचारित्रलक्षणे प्रतिपत्तिः तस्य संवृत्तेति ॥४१॥
वइरम्मि संघमाणण बासे उवओग सेसपुरियाए । कुसुमपुरम्मि विउवण रक्खियसामिम्मि पेसणयं 8| सोहम्मदेवलोए लोयच्छेरयकरामरसमूहे । सक्को सुराहिराओ समत्थि सुपसत्थचरियपरो ॥१॥ सोमो जमो य वरुणो
वेसमणोवि य कमेण चत्तारि । तस्सत्थि लोगपाला पुवाइदिसासु कयनिलया ॥२॥ वेसमणस्स परिच्छयभूओ तुल्लो य
तेण विहवाओ। एगो तियसो होत्था समप्पियाणप्पमणपणओ ॥३॥इओ य सिद्धत्थपत्थिवसुओ भयवं सिरिवद्धहमाण जिणसामी । नायकुलं वरससहरसारिच्छोऽतुच्छ जसपसरो॥४॥ पत्तो हिमालयनगोत्तरेण नयरीए पिट्टि चंपाए।
ईसाणकोणसंठियसुभूमिभागम्मि उजाणे ॥५॥ विहियं तत्थोसरणं सरणं जीवाण दुक्खतत्ताणं । असुरेहिं सुरेहिं जयसिरीए विस्सामधामसमं ॥६॥ सालो तत्थ विसालो निवनीईए नराहिवो आसि । सिरिमं पसन्नचंदस्स राइणो पढमपुत्तोत्ति ॥ ७ ॥ जुवरायपयं पत्तो तस्स महासालनामगो भाया । तेसिं सहोयरी जसमइत्ति पिढरो य तब्भत्ता ॥८॥ नामेण गग्गली तेसिमंगओ संगओ गुणगणेण । तिन्निवि कंपिल्लपुरे ताई निवत्तेण निवसति ॥९॥ भगवंतागमणवियाणणम्मि उज्जाणपालवयणाओ । सालो नराहिवो नयरलोयसंखोहजणएण ॥१०॥ महया वलजोगेणं समूसिओ तुंगछत्तछन्ननहो । समकालप्फालियवहलतररव भरियदिसि चको ॥ ११॥ भयवंतवंदणकए विणिग्गओ नियपुराओ
ACTORESSA SUOSISEOSESORIS