________________
श्रीउपदे- तत्थ । उम्मुकभूसणाओ दई अन्भूढिओ अभओ ॥ १८ ॥ संतुटेणं पुढे सागयमिह हो निसीहियाउत्ति । गिहचेइयाणि पारिणामि__ शपदे । परिदंसियाणि विहियं च वंदणयं ॥ १९ ॥ तो अभयं वंदित्ता आसीणाओ य आसणेसु कमा। भयवंताणं तित्थंकराण ॐ क्या श्री॥९॥
जम्माइभूमीसु ॥ २०॥ विणआ ओनमियसरीरा जिणपडिमाओ परेण भावेणं । वंदाविंति कहिंति य पुट्ठाओ जहा अवं- अभय १० तीओ ॥२१॥ अमुगवणियस्स भजाउ तस्स मरणे समुग्गयविरागा। अम्हे पचइउमणा वंदामो चेइयाणि जओ ॥२२॥ पवइयाहिं पढणाइकज्जवक्खेवओ न तीरंति । ताई वंदिउमभएण भूरिभावेण तो भणिया ॥ २३ ॥ अज्ज महं पाहुणिया होह, पभासंति ता कओवासा । अज म्हे सुचिरं अच्छिऊण कयकोमलालावा ॥ २४ ॥ नियठाणम्मि गयाओ अभओ तासिं गुणेहिं अक्खित्तो । बीयदिणम्मि पभाए एगागी अस्समारूढो ॥ २५ ॥ तासिं समीवमुवगओ एह गिहे मज्झ
पारणं कुणह । तुन्भे ताव इहं चिय करेह पारणगमिह भणिओ॥ २६ ॥ सो ताहिं, चितइ इमं मम गेहं निच्छियं न ६ एहिति । जइ न भणियाणुवित्तिं करेमि तो पजिमिओ तत्थ ॥ २७ ॥ संमोहकारिबहुवत्थुजोतियं पाइयं महुं तत्तो । सुत्तो ॐ
आसरहेणं पलायमाणो कओ ज्झत्ति ॥ २८ ॥ अन्नेवि रहा मग्गे पुर्व ठविया परंपरेणेसो। उज्जेणिं आणीओ पणामिओ
सामिणो तीए ॥ २९॥ भणिओ तेण कहिं ते पंडिच्चं, जेण जगमिणं नडियं। धम्मच्छलेण छलिओ इमाहिं अइबहदलमायाहिं ॥ ३०॥ यतः पठन्तिः-"स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याःप्रतिबोधवत्यः । प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यद्विजैः परभृतः खलु पोषयन्ति ॥ ३१॥” इय भणिए अभएणं बद्धो सो तेहिं तेहिं वयहिं । जह न अमुको पर्यपि गंतुं निययरजे ॥ ३२॥ पुवाणीया भज्जा उवणीया तस्स तीए उत्पत्ती । सेणियनिवस्स*