________________
श्रीउपदेशपदे
॥ ९४ ॥
तत्थ । उम्मुक्कभूसणाओ दहुं अन्भूट्ठिओ अभओ ॥ १८ ॥ संतुट्टेणं पुढं सागयमिह हो निसीहियाउत्ति । गिहचेइयाणि परिदंसियाणि विहियं च वंदणयं ॥ १९ ॥ तो अभयं वंदित्ता आसीणाओ य आसणेसु कमा । भयवंताणं तित्थंकराण जम्माइभूमीसु ॥ २० ॥ विणआ ओनमियसरीरा जिणपडिमाओ परेण भावेणं । वंदाविंति कर्हिति य पुट्ठाओ जहा अवंतीओ ॥ २१ ॥ अमुगवणियस्स भज्जाउ तस्स मरणे समुग्गयविरागा । अम्हे पचइउमणा वंदामो चेइयाणि जओ ॥ २२ ॥ पबइयाहिं पढणाइकज्जवक्खेवओ न तीरंति । ताईं वंदिउमभएण भूरिभावेण तो भणिया ॥ २३ ॥ अज महं पाहुणिया होह, पभासंति ता कओवासा । अज्ज म्हे सुचिरं अच्छिऊण कयकोमलालावा ॥ २४ ॥ नियठाणम्मि गयाओ अभओ तासिं गुणेहिं अक्खित्तो । बीयदिणम्मि पभाए एगागी अस्समारूढो ॥ २५ ॥ तासिं समीवमुवगओ एह गिहे मज्झ पारणं कुह । तुम्भे ताव इहं चिय करेह पारणगमिह भणिओ ॥ २६ ॥ सो ताहिं चितइ इमं मम गेहं निच्छियं न एहिंति । जइ न भणियाणुवित्तिं करेमि तो पजिमिओ तत्थ ॥ २७ ॥ संमोहकारिवहुवत्थुजोतियं पाइयं महुं तत्तो । सुत्तो आसरहेणं पलायमाणो कओ ज्झति ॥ २८ ॥ अन्नेवि रहा मग्गे पुढं ठविया परंपरेणेसो । उज्जेणिं आणीओ पणामिओ सामिणो ती ॥ २९ ॥ भणिओ तेण कर्हि ते पंडिचं, जेण जगमिणं नडियं । । धम्मच्छलेण छलिओ इमाहिं अइबहलमायाहिं ॥ ३० ॥ यतः पठन्तिः - " स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यद्विजैः परभृतः खलु पोषयन्ति ॥ ३१ ॥ " इय भणिए अभएणं वद्धो सो तेहिं तेहिं वयहिं । जह न अमुको पपि गंतुं निययरज्जे ॥ ३२ ॥ पुद्याणीया भज्जा उवणीया तस्स तीए उत्पत्ती । सेणियनिवस्स
पारिणामिक्यां श्रीअभय ८०
॥ ९४ ॥