________________
श्रीउपदे- शपदे
॥९४॥
तत्थ । उम्मुक्कभूसणाओ दटुं अन्भूढिओ अभओ ॥ १८॥ संतुटेणं पुढे सागयमिह हो निसीहियाउत्ति । गिहचेइयाणि पारिणामिपरिदंसियाणि विहियं च वंदणयं ॥ १९॥ तो अभयं वंदित्ता आसीणाओ य आसणेसु कमा। भयवंताणं तित्थंकराणक्यां श्रीजम्माइभूमीसु ॥ २०॥ विणआ ओनमियसरीरा जिणपडिमाओ परेण भावेणं । वंदाविति कहिंति य पुट्ठाओ जहा अवं- अभय ८० तीओ ॥२१॥ अमुगवणियस्स भजाउ तस्स मरणे समुग्गयविरागा। अम्हे पबइउमणा वंदामो चेइयाणि जओ ॥२२॥ पवइयाहिं पढणाइकजवक्खेवओ न तीरंति । ताई वंदिउमभएण भूरिभावेण तो भणिया ॥२३॥ अज्ज महं पाहुणिया होह, पभासंति ता कओवासा। अज म्हे सुचिरं अच्छिऊण कयकोमलालावा ॥ २४ ॥ नियठाणम्मि गयाओ अभओ तासिं गुणेहिं अक्खित्तो । बीयदिणम्मि पभाए एगागी अस्समारूढो ॥ २५ ॥ तासिं समीवमुवगओ एह गिहे मज्झ पारणं कुणह । तुन्भे ताव इह चिय करेह पारणगमिह भणिओ॥२६॥ सो ताहिं, चितइ इमं मम गेहं निच्छियं न एहिंति । जइ न भणियाणुवित्तिं करेमि तो पजिमिओ तत्थ ॥ २७॥ संमोहकारिबहुवत्थुजोतियं पाइयं महुं तत्तो । सुत्तो आसरहेणं पलायमाणो को ज्झत्ति ॥ २८ ॥ अन्नेवि रहा मग्गे पुर्व ठविया परंपरेणेसो। उजेणिं आणीओ पणामिओ सामिणो तीए ॥ २९ ॥ भणिओ तेण कहिं ते पंडिच्चं, जेण जगमिणं नडियं। धम्मच्छलेण छलिओ इमाहिं अइबहलमायाहिं ॥ ३०॥ यतः पठन्तिः-"स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यद्विजैः परभृतः खलु पोषयन्ति ॥ ३१॥" इय भणिए अभएणं बद्धो सो तेहिं तेहिं वय-27 णेहिं । जहन अमुक्को पयंपि गंतुं निययरजे ॥ ३२॥ पुवाणीया भज्जा उवणीया तस्स तीए उत्पत्ती । सेणियनिवस्स
ieसार पच
॥९४॥