________________
श्रीउपदेक्षपदे
॥ ८७ ॥
आरद्धो छिद्दाई पलोइडं अन्नचा च सवडालो। वीवाहं काउनणो चिरियन नदिजोगाई ॥ २६ ॥ विविहा पच्छण्णं कारवेइ एयं च । उवयरियाए कहियं वररुइणो मंतिदानीए ॥ २७ ॥ पाविवद्वेिण व देणं डिमाणि मोयगे दाउँ । सिंगाडयतियचच्चरठाणेसुं पाढियाणि इमं ॥ २८ ॥ एड लोउ न विचाणइ जं सगडालु करेसइ | नंदु राज मारेविणु सिरिय रज्जि ठेवेसइ” ॥ २९ ॥ सुणियं च इमं रण्णा चरेहिं पेहाविचं च मंतिगिहं । दहूण कीरमाणाई आउहाई पभूयाई ॥ ३० ॥ सिद्धं रन्नो तेहिं कुविओ राया ठिओ पराहुत्तो । सेवागयस्स चलणेसु निवडमाणस्स मंतिस्स ॥ ३१ ॥ कुवियंति निवं नाउं सयडालो मंदिरम्मि गंतूण । कहइ सिरियस्स पुत्तय । राया मारेइ सवाई ॥ ३२ ॥ जड़ न मरिस्साम अहं ता रन्नो पायनिवडियं वच्छ ! । मं मारिज्जासि तुमं ठगिया सिरिएण ता सवणा ॥ ३३ ॥ सडालेण भणियं ताउडे भक्खियम्मि मइ पुवं । निवपायपडणकाले मारेज्जसु तं गयासंको ॥ ३४ ॥ सवविणासासंकियमणेण पडियमिमं च सिरिएण । तहमेव पायपडियस्स सीसमेयस्स छिन्नंति ॥ ३५ ॥ हाहा अहो अकज्जंति जंपिरो
ओ य नंदनिव । भणिओ सिरिएण तओदेव ! अलं वाउलत्तेण ॥ ३६ ॥ जो तुझं पडिकूलो तेणं पिउणावि नत्थि जं । तो सोरणा वृत्तो पडिवज्जसु मंतिपयविं ति ॥ ३७ ॥ तेणं भणियं भाया जेठो मे थूलभद्दनामो त्ति । बारसमं से वरिसं कोसाइ गिहे वसंतस्स ॥ ३८ ॥ सद्दाविओ य रण्णा वृत्तो य भयाहि मंतिपयविं ति । तेणं भणियं चिंतेमि राइणा पेसिओ ताहे ॥ ३९ ॥ सन्निहियअसोगवणे तत्थ यसो चिंतिउं समादत्तो । परकज्जवावडाणं के भोगा किं च सोक्खं ति १ ॥ ४० ॥ भोगेहिंवि गंतवं नरएऽवस्सं अलं तदेतेहिं । इय चिंतिऊण वेरग्गमुवगओ भवविरत्तमणो
गणिकारविकद्रा०
1120 11