________________
श्रीउपदे
शपदे ॥७२॥
द्वा.
RECRUARRECOGRAPHICk
दारकश्च भविष्यति तस्याः, येन दक्षिणपादो गुरुको निविडनिवेशाल्लक्ष्यते दक्षिणकुक्ष्याश्रिते च गर्भे किल पुरुषो भव- द्वितीयबु० ६ तीति । तथा रक्ता दशिका मार्गतटवर्तिनि वृक्षे यतो लग्ना दृश्यते, ततोऽपि ज्ञायते पुत्रोत्पत्तिः। मार्गवृक्षलग्ना हि रक्त-4 निमित्त'
दशिका मार्गगमनप्रवृत्तगर्भवतस्त्रीसंबन्धिनी निमित्तशास्त्रेषु पुत्रोत्पत्तिसूचिका पठ्यत इति । तथा 'थेरी तज्जायणाणाई है इति तावेव सिद्धपुत्रौ नदीतीरे जलमापीय यावत् स्थितावासाते, तावदेकया स्थविरया जलभृतहस्तघटया संपन्ननैमित्तिकसुतत्वज्ञानया चिरप्रोषितप्रियपुत्रया तदागमनं पृष्टी-कदा मे पुत्रः स्वगृहमायास्यतीति?' तस्मिंश्च क्षणे पृच्छा
व्यग्रायास्तस्या हस्तात् स घटो भूमौ पतित्वा भग्नः । भणितं चैकेन-तज्जाएण य तज्जायं तन्निभे य तन्निभं' इत्यादि. 1 श्लोकमुच्चार्य यथा-मृतस्ते पुत्रः । कथमन्यथाऽयं सद्य एव घटभङ्गो जायेत.? इति । द्वितीयेन तु प्रतिपादितं, यथा
गच्छ वृद्धे! सांप्रतमेव स्वगृहमागतस्तिष्ठति तेऽसौ पुत्रः। गता च सा । दृष्टपुत्रा च तुष्टा चेतसि वस्त्रयुगलक रूपकांश्च * गृहीत्वा सगौरवं सत्कारितोऽसौ द्वितीयः सिद्धसूनुस्तया । इतरश्चादेशविसंवादाद्विलक्षीभूतो गुरुमुपस्थितो निगदति, * ॐ यथा-'किं न मम इतरतुल्यं सभक्तिकस्यापि निमित्तशास्त्रसद्भावं कथयसि ?' इति । पृष्टौ च तो तेन । कथितं च / ६ ताभ्यां सर्व यथावृत्तम् । गुरुणा च भणितम्-कथं त्वया तस्य मरणमादिष्टम् ? स प्राह-घटविपत्तिदर्शनात् । द्वियी-4
येन चोक्तम्-'तज्जायेण य तज्जायं' इत्यादिश्लोकमुच्चार्य एव-घटो भूमेरेव सकाशादुत्पन्नो भूम्या एव च मिलितः, 5 एवं स पुत्रो मातुरेव सकाशादुत्पन्नो मातुरेव च मिलित इति निर्णीतं मयेति । भणितश्चासौ गुरुणा यथा भद्र! नाहम६ पराध्यामि, किन्तु भवत एव प्रज्ञाजाड्यं यो विशेषादिष्टमपि न निमित्तशास्त्ररहस्यमवबुध्यसे । किं न श्रुतं त्वया सूक्त
OSE SHESHIROSIS
C
॥७२॥