________________
SA
श्रीउपदेशपदे
COSMOSOCHA
म्मो' इति-देव, योऽपरस्यां दिशि प्रहितः स तस्याः समधिकं प्रियः, यतः तस्य गच्छत आगच्छतश्चादित्यः पश्चात् 'पति'भवति, इतरस्य तुभयथापि ललाटफलकोपतापकारीति। राजा-'इहरासंभव'त्ति इतरथाप्यनाभोगतोऽप्येवं प्रेषणसंभवो "पुत्र'द्वा०
घटते । अतः कथं निश्चिनुमो यदुतायमेव प्रेयानिति? ततोऽमात्येन भूयः पुनः परीक्षार्थ ग्रामे गतयोरेव तयोः 'समगहै गिलाणे' इति समकमेककालमेव ग्लानत्वं सरोगत्वं निवेदितम्-तौ तदीयौ द्वावपि पती ग्रामगतौ ग्लानीभूतौ इत्येक
कालमेव तस्या ज्ञापितमिति भावः तस्मिंश्च ज्ञापिते तया प्रोक्तं योऽपरस्यां दिशि गतो मदर्ताऽसौ 'असंघयणीति
असंहनूनी अदृढशरीरसंस्थानबल इति तत्प्रतिजागरणार्थं गच्छामि तावत् । गता च तत्र । ज्ञातं च सुनिश्चितममात्या-18 * दिभिर्यदुतायमेव प्रियो विशेषत इति ॥ ९४॥
पुत्ते सवत्तिमाया डिंभग पइमरण मज्झ एसत्थो।किरियाभावे भागा दो पुत्तो बेइ णो माया ॥१५॥ ___ इह आसि कत्थवि पुरे निवर्मतीसेट्ठिसत्थवाहाण । पुत्ता पवित्तचित्ता चत्तारि कलाकलावविऊ ॥१॥ अन्नोन्नदढप्पणया पत्ता तरुणतणं जणमणुन्नं । खणमेत्तंपि न विरह सहति, तत्तिं चिय वहति ॥२॥पभणंति अन्नया ते परोप्परं एकमाणसा होउं । किं सोवि नरो गणणं लहेइ जणमज्झयारम्मि? ॥३॥ जेण न अप्पा देसंतरम्मि गंतूण तोलिओ | होइ । को मे कज्जारूढस्स अत्थि सामत्थसंजोगो॥४॥ नियसामत्थपरिक्खाहेउं चलिया पभायसमयम्मि । नियतणुमेत्तसहाया एगं देसंतरं सव्वे ॥ ५॥ पत्ता दिणद्धसमए एगम्मि पुरे अनायकुलसीला । ओइन्ना कत्थइ देवभवणट्ठाणे ॥६५॥ अइपहाणे ॥ ६॥ कह अज भोयणं होहित्ति भणिराण सत्थवाहसुओ। अज मए भो भोयणमुप्पाइय देयमिइ भणइ
SHEIGHISOARE