________________
'पड'
श्रीउपदे- 5 एस एवं सुही जाओ ॥ ६४ ॥ इति ॥ अथ संग्रहगाथाक्षरार्थः-'खड्ग'त्ति द्वारपरामर्शः । 'मंतिपरिच्छा' इति मन्त्रिणः चतुर्थद्वारशपदे
परीक्षायां प्रक्रान्तायां अभयो दृष्टान्तः । कथमयं जात इत्याह-'सेणियगम'त्ति श्रेणिकस्य कुमारावस्थायां पित्रावज्ञा- गाथार्थः, तस्य विन्नातटे गमो गमनमभूत् । 'सुमिणसेट्टिनंदभए' इति तत्र चैकेन श्रेष्ठिना निशि स्वप्नो दृष्टो यथा रत्नाकरो मद्हमागतः। ततस्तेन नन्दाभिधाना दुहिता तस्मै दत्ता । तस्यां चासावभयकुमार पुत्रमजीजनत् । प्रस्तावे च श्रेणिका द्वारञ्च. स्वराज्यं गतः। अभयकुमारोऽपि समये स्वजननी बहिर्व्यवस्थाप्य राजगृहं प्रविशन् सन् 'मुद्दाकूव'त्ति मुद्रां खडुकमङ्ग
लीयकमित्यर्थः कूपे पतितं ददर्श, लोकं च पप्रच्छ । स चावोचत्-यस्तटस्थित इदमादत्ते तस्मै राजा महान्तं प्रसाद* माधत्ते इति । ततोऽभयकुमारेण 'छाणुग'त्ति छगणको गोमयस्तदुपरि प्रक्षिप्तः, उदकं च प्रवेशितम् । ततः कथानकोत
क्रमेण गृहीतं तत् । राज्ञा च दृष्टः । तदनु 'जणणीपवेसणया' इति जनन्या अभयकुमारसवित्र्याः प्रवेशनं नगरे कृतं राज्ञा इति ॥ ८२॥
पड जुण्णादंगोहलि वच्चय ववहार सीसओलिहणा। अपणे जायाकत्तण तदण्णसंदसणाणाणं ॥८॥ द 'पट' इति द्वारपरामर्शः। 'जुन्नादंगोहलि'त्ति-किल कौचित् द्वौ पुरुषौ, तयोरेकस्य जीर्णः पटोऽन्यस्य चादिशब्दादि
तरः प्रावरणरूपतया वर्तते । तौ च क्वचिन्नद्यादिस्थाने समकालमेवाङ्गावक्षालं कर्तुमारब्धौ । तदेवं मुक्तौ पटौ । 'वच्च-8 य'त्ति तयोर्जीर्णपटस्वामिना लोभेन विपर्ययो व्यत्यासश्चके नूतनपटमादाय प्रस्थित इत्यर्थः। द्वितीयश्च तं निजं पट याचितुमारब्धः। अवलप्तश्चानेन । संपन्नश्च तयो राजभवनद्वारे कारणिकपुरुषसमीपे व्यवहारः । (ग्रं० २०००) कार-14