________________
श्रीउपदेशपदे
श्रीअभयकुमारनि.
॥ ५९॥
SESSORASORIASISISTA
* अम्हे रायग्गिहम्मि गोवाला । वाले! पंडुरकुड्डा जइ कजं तत्थ एजाहि ॥ ३३ ॥ पत्तो जणयसमीवम्मि सेणिओ पा-
वियं च तं रज । सबो आणासज्जो सज्जो जाओ परियणोवि ॥ ३४॥ नंदाए पुण तइए मासे गब्भाणुभावओ जाओ। ४ अइविमलो दोहलओ कहिओ तीए य सेहिस्स ॥ ३५ ॥ जइ ताय! हत्थिखंधारूढा छत्ते धरिजमाणम्मि । नयरे सबा
हिरभंतरम्मि हिंडामि अभयं च ॥ ३६॥ घोसिजंतं महया सरेण निसुणामि तो ममं तोसो । संपज्जइ अइबहुओ अ-द नह मे जीवियच्चाओ ॥ ३७॥ तो सुडतुद्दचित्तेण सेट्ठिणा भरियरयणभाणेण । दिवो राया तेणावि मनिओ कुणह जह
इच्छं॥३८॥ वरकरिखंधगया सा सियछत्तच्छन्ननहयलाभोगा । निसुणंती अभउग्घोसणं च परिहिंडिया नयरिं ॥३९॥ & समाणियदोहलया निच्चमणुधिग्गमाणसा धणियं । सा साहियनवमासावसाणसमयम्मि य पसूया ॥४०॥ देवकुमारा
गारं दारगमइरेगलोयणाणंदं । विहिओ जम्ममहो सेटिणावि तत्कालजोग्गो जो ॥४१॥ पत्तम्मि पवित्तदिणे विहियं नाम सुयस्स अभओ त्ति । संजाओ जणणीए इमस्स जं अभयमोहलओ ॥ ४२ ॥ तो सुक्कपक्खससिमंडलं व सो वडिओ समाढत्तो । जाओ य अट्ठवरिसो बहुबंधुरबुद्धिरिद्धिलो ॥ ४३ ॥ पुच्छइ पत्थाववसा अम्मो! मे कत्थ परिवसइ ताओ? भणियं रायगिहपुरे सेणियनामा स नरनाहो ॥४४॥ ताहे भणिया जणणी अम्मो! नो एत्थ अस्थि जुत्तं । सुपसस्थसत्थसहिओ पिउगेहं पत्थिओ तत्तो ॥ ४५ ॥ पत्तो रायगिहवहिं सिविरनिवेसेण ठाविया जणणी । तत्थप्पणा पुण गओ नगरस्सन्भंतरं अभओ ॥ ४६॥ तम्मि समयम्मि राया अच्चन्भुयभूयबुद्धिसंपन्नं । मंतिं मग्गइ सवायरेण तो तस्स लाभकए ॥ ४७ ॥ निययं अंगुलिमुद्दारयणं खित्तं महावडे गहिरे । अञ्चंतं सुक्कसिरत्तणेण जलवज्जियतलम्मि ॥४८॥