________________
३७८
युगवीर-निवन्धावली संयम-ग्रहण-प्रथमसमये वर्तमानानि संयमलब्धिस्थानानि प्रतिपद्यमानस्थानानीत्युच्यन्ते।
अनार्य-म्लेच्छमध्यमस्थानानि मिथ्यादृष्टिचरस्य वा असंयतसम्यग्दृष्टिचरस्य वा देशसंयतचरस्य वा तदनुरूपविशुद्धया सकलसंयमं प्रतिपद्यमानस्य संभवन्ति । विधिनिषेधयोर्नियमाऽवचने संभवप्रतिपत्तिरिति न्यायसिद्धत्वात् । अत्र जघन्यद्वयं यथायोग्यतीव्रसंल्केशाविष्टस्य, उत्कृष्टद्वयं तु मंदसंल्केशाविष्टस्येति ग्राह्यं ।
म्लेच्छभूमिज-मनुप्याणां सकलसंयमग्रहणं कथं संभवति ? इति नाशंकितव्यम् । दिग्विजयकाले चक्रवर्तिना सह आर्यस्त्रण्डमागतानां म्लेच्छराजानां चक्रवादिभिः सह जातवैवाहिकसम्बन्धानां संयमप्रतिपत्तेरविरोधात् । अथवा तत्कन्यकानां चक्रवादिपरिणीतानां गर्भेषूत्पन्नस्य मातृपक्षापेक्षया म्लेच्छव्यपदेशभाजः संयमसंभवात् । तथाजातीयकानां दीक्षाहत्वे प्रतिपेधाभावात्।”
इस टीकामे गाथाके आशयको स्पष्ट करते हुए लिखा है :
'उस देशसयम-प्रतिपाताभिसुख उत्कृष्टप्रतिपातस्थानसे असख्यातलोकमात्र षट् स्थानोका अन्तराल करके मिथ्यादृष्टि आर्यखंडजमनुष्यके सकलसयम-ग्रहणके प्रथम समयमै वर्तमान जघन्य सकलसयम-लब्धिस्थान होता है। उसके बाद असख्यात लोकमात्र षट् स्थानोको उल्लघन करके मिथ्यादृष्टि म्लेच्छभूमिज मनुष्यके सयमग्रहणके प्रथम समयमे वर्तमान सकलसयम लब्धिका जघन्य स्थान होता है । उसके बाद असख्यात लोकमात्र षट् स्थान जा करके म्लेच्छखण्डके देशसयमी मनुष्यके सकलसयमग्रहणके प्रथम समयमे उत्कृष्ट सकलसमय-लब्धिका स्थान होता है। तदनन्तर असख्यात लोकमात्र षट् स्थान जा करके आर्यखण्डके देशसंयमी मनुष्यके सकलसयमग्रहणके प्रथम समयमे