________________
स्वामी समन्तभद्र।
संस्मरीमि तोष्टवीमि नंनमीमि भारती, तंतनीमि पंपटीमि बंभणीमि तेमितां । देवराजनागराजमर्त्यराजपूजितां श्रीसमन्तभद्रवादभासुरात्मगोचरां ॥१॥ मातृ-मान-मेयसिद्धिवस्तुगोचरां स्तुवे, सप्तभंगसप्तनीतिगम्यतत्त्वगोचरां । मोक्षमार्ग-तद्विपक्षभूरिधर्मगोचरामाप्ततत्वगोचरां समन्तभद्रभारती ॥२॥ मूरिसूक्तिवदितामुपेयतत्त्वभाषिणी, चारुकीर्तिभासुरामुपायतत्त्वसाधनीं। पूर्वपक्षखंडनप्रचण्डवाग्विलासिनी संस्तुवे जगद्धितां समन्तभद्रभारती ॥ ३ ॥ पात्रकेसरिप्रभावसिद्धिकारिणी स्तुवे, भाष्यकारपोषितामलंकृतां मुनीश्वरः । गृध्रपिच्छभाषितप्रकृष्टमंगलार्थिकां सिद्धि-सौख्यसाधनी समन्तभद्रभारती ॥ ४ ॥ इन्द्रभूतिभाषितप्रमेयजालगोचरां, वर्द्धमानदेवबोधबुद्धचिद्विलासिनीं । योगसौगतादिगर्वपर्वताशनि स्तुवे क्षीरवाधिसन्निभां समन्तभद्रभारती ॥५॥ मान-नीति-वाक्यसिद्धवस्तुधर्मगोचरां मानितप्रभावसिद्धसिद्धिसिद्धसाधनीं।