________________
-. अथ श्री संघपट्टकः
-
(६७)
.
morea
निलयत्वाव्यातः सर्पस्तस्य वक्त्रांतरालं वदनमध्यं ॥ तत्र स्थिति अवस्थानं जुषते सेवते यस्तस्मिन् ॥ । अर्थ:-हवे शुं बते जिनेंज मार्ग मिथ्यात्ववमे व्याप्त थवाथी विरलपणाने पाम्यो एवी आशंका करीने कहे . किल शब्दनो अर्थ आगल कहीशुं आ जगतमां प्राणीनो समुदाय, लोकोक्तिये कलिकाल अने जिनोक्तिए करीने दुःखमाकाल , ते हेतु माटे कलिकाल एज दुःखमाकाल ते रूपी सर्प केम जे सकल अनाचाररूपी केरनुं स्थान माटे ते (कलिकालरूपी सर्प) ना मुखमां स्थिति करते बते.
टीका:-अयमर्थः-यथा कश्चिन्महानागमुखांतर्वर्ती तद् दंष्ट्रानिस्सरनिरंतरगरलन्नरगलितचेतनत्वान्न किंचित् कृत्याकृत्यं वेत्ति ॥ एवं कलिकालवय॑ऽपि प्राणिवर्गस्तत्पन्नवकुशी खताकृतघ्नतामोहप्रलंजनदंनाद्यनेकदोषपोषकलुषितातःकरणत्वानात्मनो हिताहितमवस्यतीति
अर्थः ॥ आ जावार्थ ॥ जेम कोश् पुरुप महा सर्पना मुखमां रह्यो ने ते सर्पनी दाढथी नीकलतुं जे निरंतर केर तेना समूहथी जेनुं चेतनपणुं गयुं . ए हेतु माटे करवा योग्य अनेन करवा योग्य तेने कां पण जाणतो नथी एम कलिकालमा रहेनारो प्राणीनो समूह पण ते कलिकालथी उत्पन्न थयु जे कुशीलपणुं तथा कृतघ्नीपणुं, जोह, उगाइ, कपट ए श्रादि श्रनेक दोषवमे जेनुं अंतःकरण जरायुं , ए माटे पोतानुं हित तथा अहित तेने नथी जाणतो.
टीका-श्रत एव तत्वेषु जगवत्प्रणीतेषु जीवाजीवादिषु