________________
अथ श्री संघपका
(६६)
www
.
wwwwwwwww
-
टीका:-तेन पुष्यदेंधमानं मिथ्यात्वं ॥ अतत्वे तत्वप्रति-- प्रत्तिरुपं ॥ तदेव ध्वान्तं तमिश्रं सम्यगानालोकनिरासक्षम त्वात् । तेन रुके व्या ॥ जैनेंजमार्गे ॥
अर्थः ते राज्ये करीने पुष्ट यतुं एटले वृद्धि पामत जे मिथ्यात्व, मिथ्यात्व एटले अतत्वने तत्वपणारूपे अंगिकार करवू, ते मिथ्यात्वरूप अंधकार ज्ञानरूपी प्रकाशनो नाश करवाने समर्थ दे, माटे अंधकारे व्याप्त थएलो जिनेंॐ मार्ग बतें ॥
टीकाः-अयमर्थः । यथा ॥ श्यामायां नीरंधांधतमसेन लोचनप्रकाशावरणातस्करादिनयेन जनाऽसंन्नारामाजमार्गस्य विरलत्वं, तथा जगवति विद्यमाने तन्महिम्नैव यथाबंदाना निरस्तत्वान्न मिथ्यापथप्रथावकाशोऽभूत् ॥ निवृत्ते तु नंगवतीदानी दशमाश्चर्यप्रवृत्तेनिरगलयथाबंदोत्सूत्रदेशनया रिलोकस्य वासितत्वेन प्रबलमिथ्यात्वोदयात्सम्यग्दृशां न्यग्नूतत्वेन जिनेंजमार्गों विरलता प्राप्तः ॥ ___ अर्थ:-जेम रात्रीने विषे गाढ अंधकारे करीने नेत्रनों प्र. काश श्रावरण पामे डे, माटे चौरादिकना नये करीने लोकनो संचार थतो नथी, माटे राजमार्गर्नु विरलपणुं थाय . तेम लगवान विद्यमान हता त्यारे तेमना महिमावमेज पोतानी इब्बामां आवे एम चालनार लोको नासता हता माटे मिथ्यामार्गनो प्रकाश न हतो. ने ज्यारे जगवान मोदे गया त्यारे तो श्रा कालमां दशमा आश्चर्यनी प्रवृत्ति बे. माटे बंधन रहित पोतानी श्वामां आवे तेम उत्सूत्रंनी देशनावमे घणा लोकोने उत्सूत्रनो पट (माघ) बेसाड्यो एटले उरसूतरूनी पुगंध लोकना हृदयमा चोटामी दीधी. ते