________________
.. अथ श्री संघपट्टका
-
(४७)
-
. ॥ मूल काव्यं ॥ कल्याणानिनिवेशवानिति गुणग्राहीति मिथ्यापथ प्रत्यर्थीति विनीत इत्यऽश इत्यौचित्यकारीति च ॥ दाक्षिण्यीति दमीति नीतिदिति स्थैीति धैर्योति सत् धार्थीति विवेकवानिति सुधीरित्युच्यसेत्वं मया ॥२॥
टीकाः-नुच्यसे व्यपदिश्यसे त्वमिति युष्मदा विवदितश्रोतृनिर्देशः मयेति कतरात्मनिर्देशः ततश्च नो श्रोतर्मया त्वं संघव्यवस्था प्रतिपाद्यसे इत्यर्थः ॥
अर्थ:--'त्वं' ए प्रकारे युष्मत शब्दनो प्रयोग कर्यो, तेथी या काव्यमां कहेला लक्षण सहित जे श्रोता पुरुष तेनो निर्देश कयों अने 'मया' एप्रकारना प्रयोगथी कर्ताए पोतानो निर्देश कर्यो,तेथी हे श्रोता पुरुष हुँ तारा प्रत्ये संघनी व्यवस्था प्रतिपादन करुंछ एउलो अर्थ थयो.
टीका:-कस्मादित्याह ॥ कल्याणानिनिवेशवानिति ॥ इति शब्दाः सर्वेष्यत्र हेत्वार्थाः॥ कल्याण: शुलोनिनिवेश आग्रहः सद्ग्रह इत्यर्थः । तद्वान् ॥
अर्थः-शा हेतु माटे एवा श्रोता प्रत्ये आ ग्रंथ कहं ? एवी आशंका करी कहे जे आ काव्यमा जे सर्व इति शब्द है तेनो हेतुरुपि अर्थ ने माटे कल्याण एटले शुजने विषे प्रवेश शुन वस्तुनो आग्रह एटले सद्वस्तुनुं ग्रहण करईं ने असद् वस्तुनो त्याग करवो एवा गुण सहित श्रोता पुरुष होय.