________________
-
अथ श्री संघपट्टक
A-AMAMAmane
-
MARA
न्यथा प्रकारे वस्तु कह्यामां आवे अथवा अंगिकार करवामां आवे तो जेमने कदाग्रह नथी. केमजे ते कदाग्रह कारणरूप जे मिथ्यानिमान ते तेमने विष नथी ए हेतु माटे. वळी ते वकुश कुशील केवा जे? तो जेमने कपट वाहालुं नथी एवा एटले माया प्र. धान जे अनुष्टानी क्रिया तेने विषे तत्पर एवा नथी. केमजे ते माया कपट डे कारण जेतुं एवं जे लोकरंजन परिणाम तेनो अनाव , ममता तथा आजीविका तथा जय इत्यादिक साधुपणाना वाधक बे, ए हेतु माटे यतिने सर्वथा प्रकारे ए त्याग करवा योग्यज डे ए हेतु माटे तेमनो निषेध आ जगाए विशेषे करी देखायो ।
टीका:-॥ यमुक्तं ॥
एवं च संकिलिहा, माइहामि निच तबिचा।। आजोवियनयघत्था, मूढा नो साहूणो नेया ।।
अर्थः-ते वात शास्त्रमा कही वे जे ए प्रकारे माग श्रध्यवसायवाळा तथा.
टोका:-य एवं गुणगणोपेतास्ते यतयः साधवः अद्यापि सुसाधुविरहितयाशंकिते उपमाकालेपि श्रास्तां उपमसुषमादावित्यपि शब्दार्थः स्युनवेयुः इह प्रवचने सूत्ररतयः सिद्धांताध्ययनाध्यापनव्याख्यानश्रवणपरायणाः अध्ययनादिकर्तव्यताविषयतयैव तेषां शास्त्रीयशिदाश्रवणात् ॥