________________
-
अथ श्री संघपट्टक:
-
(६४७)
...
MarwarranaMaN
-
.
*M AMA .. . .
. .
. MARA
...
.
करे . ए प्रकारे गृहस्थादिकने विषे जे ममता, तेथी एम थाय ले जे श्रा श्रावकादिकनुं क्यारे परा अनिष्ट एटले माटुं न थान, इत्यादिक स्नेहे करीने यति पण ते श्रावकना सुखवसे सुखी थाय , श्रने मुखवमे दुःखी थाय . एटलो नावार्थ , माटे ते गृहस्थ साथे परिचय राखता नथी.
टीका:-आजीवनं आजीविका निर्वाहस्तस्माद् नयंतद्नावसंजावनया जीतिरहिनिर्विदितशै स्थिव्याः सिद्धांताध्ययनादिविरहिता वा गृहस्थचंदोऽनुवृत्ति विना निःस्पृहतया शुद्ध प्ररूपयंतो वा एतत्कृतनिर्वाहाजावेन कथं वयं जीविष्याम इत्या. अध्यवसाय इत्यर्थः । ततश्च मदश्चेत्यादि छः॥
अर्थः आजीविका एटले निर्वाह तेथी जे जय तेनी संजावनाये करीने जे जय, एटले गृहस्थ लोकोये जाएयु शिथिसपणुं तेजेमनु, अथवा सिद्धांतनुं जे अध्ययनादि तेणे रहित अथवा गृहस्थनी अनुवृति विना निःस्पृहपणे शुद्ध प्ररुपणा करतां ए श्रावक निर्वाह नहीं करे तो आपणे केम जीवीए इत्यादि अध्यवसाय, एटलो अर्थ जारावो, त्यार पठो मद पद साथे छ समास थाय.
टीका:-तैमहासत्वानां हि स्वजनधनपुत्र कलत्रादिसंगत्यागेन प्रव्रज्याग्राहिणां कुतस्त्यो गृहस्थादिपु ममताद्यवकाशः क्लीवानामेव तद्नावात् ॥ एवं च सति ममतादिनिवर्जिताः ॥ तथा संझेशःश्वविविन्नमवाहतया प्रतीयमानो रोजाश्यवसाय.