________________
-
अथ श्री संघपट्टका
....(६५)
M
A
RAarav.....
.
.
.
.
..
-
-
-
-
.
.
.
.
M
-
-
॥ मूल काव्यम् ॥
प्रोद्भूतेऽनंतकालात् कलिमलानिलये नामनेपथ्यतोऽर्हन, मार्गत्रांतिं दधानेऽथ च तदनिमरे तत्वतोऽस्मिन् पुरध्वो। कारुण्याद्यः कुबोधंनृषु निरसिसिपुर्दोषसंख्यां विवके, दनोंजोधेःप्रमित्सेत्ससकलगगनोल्लंघनं वा विधित्सेत्॥३५॥
टीका:-यत इति यस्मा तोरस्मिन् पुरध्वेऽनंतकालात प्रोद्नुते यो दोषसंख्यां विविदित्यादि संबंधः॥ तत्र प्रोझते संजाते अनंतकालात् अनंतानेहसा अनंतोत्सर्पिण्यवसपिणीपरीवर्तनेनास्यकुमार्गस्याश्चर्यदशकांतःपातित्वेन सिकाते पादुन्नोवप्रतिपादनात् ॥
अर्थः-जे हेतु माटे अनंतो काळ गया पनी उत्पन्न थएलो आ दुष्ट मार्ग तेने विषे जे दोष रह्या दे, तेनी संख्या करवा जे पुरुष श्च्चे; इत्यादि संबंध जाणवो. तेमां अनंतो काळ गया पठी ए. टखे अनंती उत्सर्पिणी अवसर्पिणी काळ गये या लिंगधारी नो करेलो कुमार्ग ते दश आश्चर्यमांनु ए नेट्वं असंजति पूजनरूप श्रा श्राश्चर्य , एम एनी नत्पत्ति सिझांतमा प्रतिपादन करी .
टीका:-कलिमल निलये इण्यमापातकनिवासे पुष्यमाकालोह्यपरकालापेक्षया महापापः । ततश्चात्रातीवासमंजसप्र. वृनिदर्शनासंन्नाव्यते सकलं पुष्यमामलं दुरध्वेऽस्मिन्निवसति।।