________________
(६२८)
-
अथ श्री संघपट्टका
-
टीका:---इत्थं प्राक्प्रतिपादितप्रकारेण मिथ्यापथकथनया चैत्यवासोप्ररूपितोत्सूत्रमार्गप्रकटनया करणनूतया तथ्यया पि यथार्थयापि असत्यया हि तया कोपोत्पादायपिकस्यापि संचाव्यत इत्यपि शब्दार्थः
अर्थः-पूर्वे प्रतिपादन कए प्रकारे मिथ्या मार्ग, जे कहे एटले चैत्यवासीए प्ररूपणा करेलो जे मार्ग तेनं उत्सत्रपणे जे प्रगट करी देखाम ते वात यथार्थ बे एटले सत्य दे, तो पण, एटले ते वात सत्य होय तो कोश्ने पण क्रोध आदि नत्पन्न थाय एम संजावना करीए बीए एटलो अपि शब्दनो अर्थ बे.
टीकाः-इह लोके प्रवचने वाकश्चिजिनशासनस्थो माझा· · सीत् मामस्त यत् इदं मिथ्यापथकुपथत्वप्रकटनं अनुचितमसंगतं ॥ यदि हीदं रागद्वेषाच्यामतथ्यं विधीयेत तदा नौचित्यं स्यानचैवमस्ति ॥अथो इत्यानंतर्येऽव्ययं ॥ तेनाऽनुचितज्ञानानं तरं मा कुपत् मा क्रुधत् कोपि कश्चित् ॥
अर्थः-अहीं लोकने विषे अथवा प्रवचनने विषे कोई जिन शासनमा रहेलो जीव ते एम न मानशो जे'ा मिथ्या मागर्नु कुमार्गपणुं प्रगट कर्यु ते अनुचित एटले अघटतुं.. केमजे जो राग केषवमे खोटी प्ररुपणा करीए तो अनुचितपणुं आवे, पण आ तो एम, नथी. अनंतर अर्थने विषे " अथ” एटलो अव्यय जाणवो, ते देतु माटे अनुचित्त जाएया पढ़ी कोइ पण प्राणी कोप न पामे.