________________
(३५६).
-
अथ श्री संघपट्टका
यति शब्दनी प्रवृत्ति थाय बे, वळी जेम जातिवंत मणिना गुण जेमां नथी एवो पण काचनो ककमो तेने विषे मणि शब्दनो प्रयोग थाय जे. ए प्रकारनुं वोर्जु दृष्टांत स्थापन कयु, ते जगाये युक्ति सहित उत्तर या प्रकारनो .
टीकाः-काचो हिन वस्तुतो मणिशब्दवाच्यः॥परीक्षाशास्त्रप्रसिद्धस्य तदसाधारणलक्षणस्य तत्प्रवृत्तिनिमित्तस्यतत्रानावात् ॥ नीलत्वादिकिरणनिरंबकरं वितत्वादिबाह्यसाधारणधम्मदर्शनावऽज्ञा स्तत्रापि मणिशब्द प्रयुंजते ।
अर्थ:-जे काच ले ते निश्चे वस्तुताये मणि शब्दवमे कहेवा योग्य नथी. केमजे मणिनी परीक्षा करवानां जे शास्त्र तेमां प्रसिद्धपणे कहेला जे मापना असाधारण लक्षण तेनी प्रवृत्तिनुं कारण ते काचना ककमामां देखातां नयी ए हेतु माटे, नीलपणुं इत्यादि किरणनो जे समूह तेरी सहित पणुं ले इत्यादि बाह्ययो साधारण धर्म देखवायो अज्ञानी पुरुषोतो ते का. चना ककमाने विधे परा मणि शब्दको प्रयोग करे .
टीका-एव थत्यानाशेष्वयुक्तन्यायेन यति शब्द प्रवृ. त्ति निमित्तानावेपि बाह्यरजोहरणादिलिंगिनेपथ्यादिसाधारण धर्मोपलंजात् ब्रांता यतिशब्दं प्रवयंति ॥ तस्मात्सुविहितेष्वेवकालाधनुरुपं यतमानेषु वास्तवो यति शब्दप्रयोग इति वृतार्थ॥३३॥