________________
18 अथ श्री संघपट्टकः
( ६१५ )
पैर्मध्यस्थैः कैश्विच्चारुविचार चातुरी तल्यैरल्पै रिदानीमपि नावसंघस्योपलं नादनुपलभ्यमानत्वादित्यसिद्धो हेतुः ॥ कुट्या दिव्य वहितानां नूनिखातादीनां च विद्यमानाना मप्यस्मदा दि निरनु पलंनादनैकां तिकश्च ॥ तस्मान्नानुमानेनापि तदभावावगमः
अर्थः-- वळी सिद्धांतना प्रमाणपणाव परीक्षा पूर्वक खोळता जे मध्यस्थ दृष्टिवाला सुंदर विचारनी चतुराइने रहेवाना घररूप एवा केटलाक पुरुषोए आ कालमां पण नाव संघ एटले तीर्थंकरनी श्राज्ञामां रहतो साचो संघ दीठो बे ए हेतु माटे तमारो मानेलो जे न देखवारूप हेतु ते प्रसिद्ध थयो एटले खोटो थयो जीतादिकना अंतराय मां रहेली जे वस्तु तथा पृथ्वीमां खोदी घालेली जे वस्तु ते विद्यमान दे तो पण आपण जेवानी ह ष्टिमां नयी यावती माटे तमारा हेतुने अनेकांति नामे धनुमानमां दोष लाग्यो, माटे अनुमान प्रमाणवमे संघनो श्राव जयातो नथी.
टीका:- नाप्यागमेनेति तृतीयः कल्पः ॥ ते नहि सम्यग्ज्ञानदर्शनचारित्रमवस्य जगवदाज्ञाप्रज्ञापन निष्णातस्य जावसंघस्य वहुसुंमादिवचनतोऽल्पी यस्तयादुपमा कालेपि प्र तिपादनात्.
अर्थ:-- आगम प्रमाणसे पण संघ नथी ए प्रकारनो श्री जो विकल्प तेनुं खंकन जे समकित ज्ञानदर्शन तथा चारित्रमय एवाने जगवानी आज्ञातुं जे कदेनुं तेमां चतुर एवो जं